________________ 108 काव्यशिक्षा जिगीषया गिरिभिरिव सागरसेतुबन्धार्थमेकीकृतैर्ध्वजपटपटुपटहशङ्खचामराङ्गरागरमणीयैः पुष्पाभिषेकदिवसैरिव कल्पितैरिणेन्द्रः श्यामायमानम् , अनवरतचलितखुरपुटप्रहतमृदङ्गैच नर्तयद्भिरिव राजलक्ष्मीमुपहसद्भिरिव सृक्कपुटप्रसृतप्रकरफेनाट्टहासेन जन(व)जडजवां हरिण जातिमाकारयद्भिरिव संघट्टहेतोहर्षहेषितेनोच्चैरुच्चैःश्रवसमुत्पतद्भिरिव दिवसकररथतुरगरुषा , पक्षायमाणमण्डनचामरमालैगगनतलं तुरङ्गैस्तरङ्गायमानम्, अन्यत्र प्रेषितैश्च प्रेष्यमाणैश्च प्रेषितप्रतिनिवृत्तैश्च बहुयोजनगमनगणनसंख्याक्षरावलीभिरिव वराट(टि)काबलीभिघटितमुखमण्डनकैस्तारकितैरिव संध्यातपच्छेदैररुणचामरिकारचितकर्णपूरैः सरक्तोत्पलैरिव रक्तशालिशालेयैरनवरतझणझणायमानचारुचामीकरपु(घु)रुपुर घु )रुकमालिकेजरत्करञ्जवनैरिव रणितशुष्कबीजकोशीशतैः श्रवणोपान्तप्रेङ्खत्पञ्चरागवर्णोर्णाचित्रसूत्रजूटजटालैः 10 कपिकपोलकपिलैः क्रमेलककुलैः कपिलायमानम्, अन्यत्र शरज्जलधरैरिव सद्यः स्रुतपयःपटलधवलतनुभिः कल्पपादपैरिव मुक्ताफलजालकजायमानालोकलुप्तच्छायामण्डलै नारायणनाभिपुण्डरीकैरिवाश्लिष्टगरुडपः क्षीरोदोदेशैरिव द्योतमानविकटविद्रुमदण्डैः शेषफणाफलकैरिवोपरिस्फुरत्स्फीतमाणिक्यखण्डैः श्वेतगङ्गापुलिनैरिव राजहंसोपसेवितैरभि भवद्भिरिव निदाघसमयं परिहरद्भिरिव विवस्वतः प्रतापमापिबद्भिरिवातप चन्द्रलोकमयमिव 15 जीवलोकं जनयद्भिः कुमुदमयमिव कालं कुर्वद्भिर्योत्स्नामयमिव वासरं विरचयद्भिः' फेन मयीमिव दिवं दर्शयद्भिरकालकौमुदीसहस्राणीव सृजद्भिर(रु)पहसद्भिरिव शातक्रतवीं श्रियं श्वेतायमानैरातपत्रखण्डैः श्वेतद्वीपायमानम् , क्षणनष्टदृष्टाष्टदिङ्मुखं च मुष्णद्भिरिव भुवनमाक्षेपोत्क्षेपदोलायितं दिनं [गता श(ग)तानीव कारयद्भिरुत्सारयद्भिरिव कुनृपति संपर्ककलङ्ककाली कालेयी स्थितिं विकचविशदकाशवनपाण्डुरदशदिशं शरत्समयमिवो80 पपादयद्भिबिंसतन्तुमयमिवान्तरिक्षमाविर्भावयद्भिः शशिकरशुचीनां चलतां चामराणां सहार्दोलायमानम्, अपि च हंसयूथायमानं करिकर्णशङ्खः, कल्पलतावनायमानं कदलिकाभिः, माणिक्यवृक्षरोचनायमानं मायूरातपत्रैः, मन्दाकिनीप्रवाहायमानमंशुकैः, क्षीरोदायमानं मरकतमयूखैः, जन्यमानान्यदिवसमिव पद्मरागबालातपैः, उत्पद्यमानापराम्बरमिवेन्द्रनीलप्रभापटलैः, आरभ्यमाणापूर्वनिशमिव महानीलमयूखान्धकारैः, स्यन्दमानानेककालिन्दी। सहस्रमिव गरुडमणिप्रभाप्रतानैः, अङ्गाराङ्कितमिव पुष्परागरश्मिभिः, कैश्चिदधोमुखै श्चरणनखपतितवदनप्रतिबिम्बनिभेन प्रवेशमलभमानैर्लज्जया स्वाङ्गानीव विशद्भिः कैश्चिदगुलीविलिखितायाः क्षितेर्विकीर्यमाणकरनखकिरणकदम्बव्याजेन सेवाचामराणीवार्पयद्भिः कैश्चिदुर[:]स्थलदोलायमानेन्द्रनीलतरलप्रभापट्टैः स्वामिप्रकोपप्रशमनाय कण्ठबद्धकृपाणपट्टै: 1. अतः परं प्रतौ 'फेनमयमिव वासरं विरचयद्भिः' इति लिखितम्, परं पुनरुक्तमेवेति परिहृतम् /