________________ बीजव्यावर्णनपरिच्छेदः / [100 प्रतापादि नरेन्द्रादेः शोणं यदि च वर्ण्यते / अयमेव क्रमः शोणः द्रव्ये साम्ये तदिष्यते // 211 // रक्ता ....... ........................ // 212 / / [ अतः परं ग्रन्थस्य पत्रं नष्टम् / ] - + [ काव्या ]दिषु प्रतापादेर्लोकशास्त्रश्रुतेष्वपि / कवीनामेव समयः प्रामाण्यमवगाहते // 213 // धातु(त)क्यशोकबन्धूकपाटलीकिंशुकादिभिः / पिष्टैर्द्रव्यैस्तथान्यैरपिष्टहिङ्गुलकादिभिः // 214 // . 10 प्रवालपद्मरागाद्यैर्मणिभेदैस्तथा परैः / बालातपतडिद्वह्निशिखाप्रायैश्च तैजसैः // 215 // पदार्थसाम्ययोगेन बन्धे रक्तस्य वस्तुनः / समान(स)व्याससमयः कार्यः प्राच्येन वर्णना // 216 // इन्दीवरातकी(सी)प्रायैः पुष्पैरलिपिकादिभिः / 15 प्राणिभिमंगनाभ्यायैव्यैः किं व्यञ्जनादिभिः // 217 // प्राण्यङ्गजन्मिभिः केशपाशाद्यैरसितं तथा / खड्गादि वर्ण्यमानं तु साम्ये प्राग् वर्त(र्ण)नां क्षिपेत् // 218 // .. श्वेतवस्तुषु हासादे रोषादे रक्तवस्तुषु / साम्येन योज्यमानस्य विज्ञेयं कविकोविदः // 219 // 30 राजद्वारवर्णनबीजानि __ अतिष्ठच्च नातिदूरे राजभवनस्य निर्वर्तितस्नानाशनव्यतिकरः, विश्रान्तश्च मेखलकेन सह / याममात्रा [व] शेषदिवसे मुक्तवति भूभुजि प्रख्यातानां क्षितिभुजां शिबिरसन्निवेशान् वीक्षमाणः शनैः शनैः पट्टबन्धार्थमुपस्थापितैश्च डिण्डिमाधिरोहणायाहृतै चाभिनवबद्धैश्च विक्षेपोपार्जितैश्च को(कौ)शलिकागतैश्च प्रथमदर्शनकुतूहलोपनीतैश्च 25 नागवीथीपालप्रेषितैश्च दूतसंप्रेषणप्रवेशितैश्च पल्लीपरिवृढढौकितैश्च स्वेच्छायुद्धक्रीडाकौतुकाकारितैश्च दीयमानैश्चाच्छिद्यमानैश्च मुच्यमानैश्च यामावस्थापितैश्च सर्वद्वीप