SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ बीजव्यावर्णनपरिच्छेदः / [100 प्रतापादि नरेन्द्रादेः शोणं यदि च वर्ण्यते / अयमेव क्रमः शोणः द्रव्ये साम्ये तदिष्यते // 211 // रक्ता ....... ........................ // 212 / / [ अतः परं ग्रन्थस्य पत्रं नष्टम् / ] - + [ काव्या ]दिषु प्रतापादेर्लोकशास्त्रश्रुतेष्वपि / कवीनामेव समयः प्रामाण्यमवगाहते // 213 // धातु(त)क्यशोकबन्धूकपाटलीकिंशुकादिभिः / पिष्टैर्द्रव्यैस्तथान्यैरपिष्टहिङ्गुलकादिभिः // 214 // . 10 प्रवालपद्मरागाद्यैर्मणिभेदैस्तथा परैः / बालातपतडिद्वह्निशिखाप्रायैश्च तैजसैः // 215 // पदार्थसाम्ययोगेन बन्धे रक्तस्य वस्तुनः / समान(स)व्याससमयः कार्यः प्राच्येन वर्णना // 216 // इन्दीवरातकी(सी)प्रायैः पुष्पैरलिपिकादिभिः / 15 प्राणिभिमंगनाभ्यायैव्यैः किं व्यञ्जनादिभिः // 217 // प्राण्यङ्गजन्मिभिः केशपाशाद्यैरसितं तथा / खड्गादि वर्ण्यमानं तु साम्ये प्राग् वर्त(र्ण)नां क्षिपेत् // 218 // .. श्वेतवस्तुषु हासादे रोषादे रक्तवस्तुषु / साम्येन योज्यमानस्य विज्ञेयं कविकोविदः // 219 // 30 राजद्वारवर्णनबीजानि __ अतिष्ठच्च नातिदूरे राजभवनस्य निर्वर्तितस्नानाशनव्यतिकरः, विश्रान्तश्च मेखलकेन सह / याममात्रा [व] शेषदिवसे मुक्तवति भूभुजि प्रख्यातानां क्षितिभुजां शिबिरसन्निवेशान् वीक्षमाणः शनैः शनैः पट्टबन्धार्थमुपस्थापितैश्च डिण्डिमाधिरोहणायाहृतै चाभिनवबद्धैश्च विक्षेपोपार्जितैश्च को(कौ)शलिकागतैश्च प्रथमदर्शनकुतूहलोपनीतैश्च 25 नागवीथीपालप्रेषितैश्च दूतसंप्रेषणप्रवेशितैश्च पल्लीपरिवृढढौकितैश्च स्वेच्छायुद्धक्रीडाकौतुकाकारितैश्च दीयमानैश्चाच्छिद्यमानैश्च मुच्यमानैश्च यामावस्थापितैश्च सर्वद्वीप
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy