________________ 106] काव्यशिक्षा दृष्टध्येयानुसारेण मदिरदृष्टिरित्यपि / उच्यमाना कवीन्द्राणां समये दृश्यतेऽङ्गना // 198 // दन्तानां मौक्तिकैः क्वापि वज्ररत्नाङ्करैः क्वचित् / अन्यैरन्यैश्च साधर्म्यं ज्ञेयं प्रकरणे क्रमात् // 199 // कुररीकोकिलादीनां गिरा स्त्रीणां समा गिरः / पुंसां च सिंहजीमूतमुरजध्वनिमा(ता)दिभिः // 200 // कुन्दसेफालिकाजातिवासन्तीनवमालिका / तगरं मुचुकुन्दं च कुटजं कैरवं तथा // 201 // सप्तच्छदं कासरोध्रमधूकं च विपाकवत् / सिन्दुवारं विचकिलं पिण्डीतगरमित्यपि // 202 // कीर्त्यादिषु नृपादीनां वर्ण्यमानेषु योजयेत् / पुष्पजातेरेवमादि साधय विनियोजयेत् // 203 // साक्षात्क्षीरोद-जाह्नव्यौ सुधाक्षीरादिकं तथा / . पुण्डरीकं कैरवं च तदुत्थं कुसुमं तथा // 204 // मृणालकम्बुचन्द्रादि तथा द्रव्यं तदुद्भवम् / वलाका राजहंसश्च तथा शङ्करकरा // 205 // एतावन्तं च जानीयाः प्राणिभ्यो धवलत्विषा / कैलासं हिमवन्तं च गिरिभ्यो बल-शङ्करौ // 206 // देवेभ्यस्तगिरिभवं स्फटिकं तुहिनं तथा / शेष फणि(?)निर्मोकं सर्वेषामपि भोगिनाम् // 207 // लवलीव सुगन्धिभ्यः कर्पूरं चन्दनं तथा / एवमादिषु शुभ्रार्थवादिशब्देषु दीर्घता // 208 // समासेन–क्षीरोदलहरीपुरम् / अथवा उत्फुल्लवल्लीकुसुमावदातो विद्योततेऽयं रजनीभुजङ्गः / सेफालिकागुच्छसनाभिरिन्दुः................ // 209 // 20 25 .......... .......... / ....................मल्लीपरिचितः शशी // 210 //