SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 10] काव्यशिक्षा अथ विनायकः-गजदन्तो जनाभीष्टप्रद आखुकृतस्थितिः / सिन्दूरपूररुचिरो गौरीसूति चतुःकरः // 56 // अविरलविगलन्मदजलकपोलपालीविलीनमधुपकुलः / उद्भिन्ननवस्म(श्म)श्रुश्रेणिरिव गणाधिपो जयति // 57 // चिन्तामणि:-कल्पद्रुम-सैन्दूरिक-पानीयसंबल-खोडिया इत्यादि नामानः / दोर्दण्डडमरस्वानभीमो भषणवाहनः / पादुकाश्लिष्टचरणः क्षेत्रपालो विभीषणः // 58 // उज्जयिनीभुजङ्ग-कैलासगौरिक खोडिक- झञ्झाख़र्पर-जलशम्बल इत्यादि नामभिवर्णनीयः / 10 वैनायिकं चैत्यं रक्तम् / चामुण्डाया मठ एव / तोत्तलाया अपि / तुरुष्काणां मसिजि / सखीभटः, स्रस्तधटो वा सखीनामास्ति रजकी तस्याः प्रियतमो विभीः / . __ शरीरपिटिकारोगध्वंसी जीयात् सखीभटः // 59 // शरीरपिटिका शीली अछबडा ओरी बूरम् इत्यादि / गवां प्ररक्षणे युद्धं यशोराजस्य कीर्त्यते / लाखूनामास्ति तजामिः करभ्यासनमासिता // 60 // स किल सकलप्तक्षत्रनक्षत्रलक्ष्मी__ हरणकिरणमाली कस्य न स्यान्नमस्यः / असमसमरसं पक्षं पटानां भटाना30 . मवधिरवधि युद्धे येन हम्मीरवीरः // 61 // वलभीनाथ:-कपालपाणिवलभीपतिर्गगनगामुकः / सुरापानरतो नित्यं देवोऽयं वलभीपतिः // 62 // इति देवाः। श्वेताम्बराचार्य: षत्रिंशता गुणैः कीर्णो महाव्रतधुरन्धरः / सिद्धान्ताम्भोधिपारीणः प्रवीणः प्राणिरक्षणे // 63 //
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy