SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ 10 - बीजव्यावर्णनपरिच्छेदः। [87 अथ मातरः—ब्रह्माणी सिद्धी माहेश्वरी कौमारी वैष्णवी वाराही चामुण्डा इति सप्त मातरः / ईश्वरेणेमाः कृताः----- ब्रह्माणी निर्मिता येन भवनोद्धारकाम्यया / जगत्यां स शिवः पायादपायेभ्यो विवेकिनः // 40 // एवं सप्त श्लोका उत्पद्यन्ते, आसां बाहुप्रहरणवाहनवर्णनाभ्यः / / लघिमा वशितेशत्वं प्राकाम्यं महिमाणिमा / यत्र कामावसायित्वं प्राप्तिरैश्वर्यमष्टधा // 41 // यस्तरति महाम्भोधौ जीर्णपत्रमिवाचिरात् / लघिमावर्णने तस्य ब्रह्मापि खलु कातरः // 42 // इत्यष्टौ भवन्ति श्लोकाः / गङ्गां वन्दे—निर्मोकमुक्तिमिव गगनोरगस्य, लीलाललाटिकामिव त्रिविष्टप[विट]स्य, विक्रयवीथिमिव पुण्यपण्यस्य, दत्तार्गलामिव नरकनगर[द्वार]स्य, अंशुकोष्णीषपट्टिकामिव सुमेरुनृपस्य, दुकूलकदलिकामिव कैलासकुञ्जरस्य, पद्धतिमिवापवर्गस्य, नेमिमिव कृतयुगचक्रस्य, सप्तसागरराजमहिषी मन्दाकिनीम् / [हर्षचरिते प्रथमोच्छ्वासे ] 15 युवा-]अनङ्गयुगावतारमिव दर्शयन्तम् , चन्द्रमयीमिव सृष्टिमुप्तादयन्तम् , विलासप्रायमिव जीवलोकं जनयन्तम् , अनुरागमयमिव मार्गान्तरमारचयन्तम् , शृङ्गारमयमिव दिवसमापादयन्तम् , रागराज्यमिव प्रवर्तयन्तम् , आकर्षाञ्जनमिव चक्षुषोः, वशीकरणमन्त्रमिव मनसः, स्वस्थावेशचूर्णमिवेन्द्रियाणाम् , असंतोषमिव कौतुकस्य, सिद्धयोगमिव सौभाग्यस्य, पुनर्जन्मदिवसमिव मन्मथस्य, रसायनमिव यौवनस्य, एकराज्यमिव 20 रामणीयकस्य, कीर्तिस्तम्भमिव रूपस्य, मूलकोशमिव लावण्यस्य, पुण्यकर्मपरिणाममिव संसारस्य, प्रथमारमिव कान्तिलतायाः, सर्गाम्यास[फल]मिव प्रजापतेः, प्रतापमिव विभ्रमस्य, यशःप्रवाहमिव वैदग्ध्यस्य, अष्टादशवर्षदेशीय युवानमद्राक्षीत् / [हर्षचरिते प्रथमोच्छ्वासे ] स्त्री विभाति—पुनः संजीवनौषधिरिव पुष्पधनुषः, वेलेव रागसागरस्य, 25 ज्योत्स्नेव यौवनचन्द्रोदयस्य, महानदीव रतिरसामृतस्य, कुसुमोद्गतिरिव सुरततरोः, 1. सामान्यतोऽत्र ऐन्द्री दृश्यते, यथा माहेन्द्री चैव ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा वाराही चामुण्डा सप्त मातरः॥
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy