________________ 86] काव्यशिक्षा कैलासाद्रौ निवासश्च सर्पाभरणभासुरः / पिनाकशूलखट्वाङ्गगङ्गाहीन्दुकपालभृत् // 34 // गजपूषपुरानङ्गकालान्धकमखासुहृत् / दैव्यानां वरदो नित्यं सर्वीयः सर्वगो विभुः // 35 // 5 व्याख्या ............ मस्तके संस्थिता यस्य गङ्गा पावनसंवरा / स जीयाज्जगतामीशो महेशो महिमालयः // 36 // अर्द्धमङ्गमनङ्गारेबिभ्रती पातु वः शिवा / पतिपुत्रकरव्यग्रव्याकुलैकपयोधरा // 37 // त्रैलोक्यव्ययनाटिकानयनटः स्वामी जगत् त्रायताम् / ___ इत्यादि विज्ञेयम् / विनायकः सुतो यस्य. प्रणयकुपितां दृष्ट्वा देवी ससंभ्रमविस्मृत___ स्त्रिभुवनगुरुः प्रीत्या सद्यः प्रणामपरोऽभवत् / नमितशिरसो गङ्गालोके तया चरणाहता वतु भवतस्त्र्यक्षस्यैतद् विलक्षमवस्थितम् // 38 // आमन्त्रणे सि औ जस्—हे वृक्ष, हे वृक्षौ, हे वृक्षाः / व्यङ्गयामन्त्रणे वृक्षेति / श्रेयःकल्याणमालां जयविजयशुभश्रेणिमाङ्गल्यलक्ष्मी___ मारोग्यं क्षेमवृद्धी रिपुविजयरमे सम्पदं भूरि भूतिम् / दिव्यास्त्रं दिव्यरूपं भुवनवशकरं चारुमन्त्रप्रभावं निर्वाणं मोक्षसिद्धी दिशतु जिनपतिः सर्वदा भावभाजाम् // 39 // हरतु दुरितम् , दिशतु शिवम् , अपहरतु कालकल्मषम् , प्रकटयतु परमपदम् , स्फुटयतु पदमव्ययम् / पातु वः, ददातु नः, बिभर्तु भुवनानि, जिनपरिवृढो 25 द्रढयतु, प्रथयतु श्रियम् , दिशतु वा स श्रा(श्रे)यसीमुज्ज्वलाम् , श्रियं वितरतु, अवतु वः, पातु वः / प्रणिदध्महे, पर्युपास्महे, उपास्महे वयं देवाधिदेवम् / स्मर, नमत देवाधिदेवम् / वन्दे वन्द्यं देवं स्मरामि स्मरशासनम् /