________________ बीजव्यावर्णनपरिच्छेदः / शमता यथाबलं जगद्ध्वंसनरक्षणक्षम क्षमा च किं सङ्गमके कृतागसि / इतीव संचिन्त्य विमुच्य मानसं __ रुषेव रोषस्तव नाथ! निर्ययौ // 14 // 5 क्रोधादीनां जयो रूपकालङ्कारेण व्यावर्ण्यः स च अग्रे उदाहरिष्यते रूपकविचारे / अष्टादश दोषा यथा अन्तराया दान-लाभ-वीर्य-भोगोपभोगगाः / हासो रत्यरती भीतिर्जुगुप्सा शोक एव च // 15 // 10 कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा / रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी // 16 // [अभिधान० 1, 72-73 ] इदानीं जिनव्यावर्णने क्रियापदानि / वन्दे वन्दामहे नौमि स्तवीमि प्रणिदध्महे / दद्याद् देयात् सुखं जीया[द्] हरताद् विघ्नपद्धतिम् // 17 // हरन्तु मम पाप्मानं दिशन्तु मम सम्पदम् / पातु वोऽवतु मां देवः पापं हरतु वः सदा // 18 // स्वामिन् ! जय जयाव त्वं पाहि पाहि स्मर त्रिधा / अङ्गीकरोमि सेवेऽहं भक्तितः समुपास्महे // 19 // पापं लुनीहि करुणाकर!. मां पुनीहि दोषं मुषाण जगदीश! गुणं पुषाण / चित्तं प्रबोधय विशोधय दर्शनं मे शीलं प्रवर्तय निवर्तय कर्मजालम् // 20 // तव प्रेष्योऽस्मि दासोऽस्मि सेवकोऽस्म्यस्मि किङ्करः / ओमिति प्रतिपद्यस्व नाथ! नातः परं ब्रूवे // 21 // 15