________________ काव्यशिक्षा नमः परपदस्थाय ज्योतीरूपाय तायिने / नमोऽस्तु ज्ञानरूपाय मुदितामोदशालिने // 22 // यः परात्मा परं ज्योतिः परमः परमेष्ठिनाम् / आदित्यवर्ग तमसः परस्तादामनन्ति यम् // 23 // सर्वे येनोदमूल्यन्त समस्ताः क्लेशपादपाः / मू। यस्मै नमस्यन्ति सुरासुरनरेश्वराः // 24 // प्रावर्तन्त यतो विद्याः पुरुषार्थीप्र]साधिकाः / यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् // 25 // यस्मिन् विज्ञानमानन्दं ब्रह्म चैकात्मतां गतम् / स श्रद्धेयः स च ध्येयः प्रपद्ये शरणं परम् // 26 // तेन स्यां नाथवांस्तस्मै स्पृहयेऽहं समाहितः / ततः कृतार्थो भूयासं भवेयं तस्य किङ्करः // 27 // इत्यादि श्रीवीतरागस्तोत्राद् अवगन्तव्या देवस्तुतिः / पिता- उपसर्गाः क्षयं यान्ति छिद्यन्ते विघ्नवल्लयः / मनः प्रसन्नतामेति पूज्यमाने जिनेश्वरे // 28 // इति पिता। श्रीमन्नाभिनरेन्द्रस्य नन्दनो वृजिनं जिनः / नीतित्रयीलताकन्दो हरतादधघस्मरः // 29 // पितुः पदेन पदद्वयम् , यथा- . . * 30 कुलकृन्नन्दनो नाभिः स नाभिः पृथिवीभुजाम् / तत्पुत्रो जयतान्नित्यं जिनो जन्तुहितावहः // 30 // पितुः पदेन पदत्रयम्, यथा भूपालमौलिमाणिक्यः सिद्धार्थो नाम भूपतिः / कुण्डग्रामपुरस्वामी तस्य पुत्रो जिनोऽवतु // 31 // 35. माता--मरुदेवीकुक्षिसरोविकस्वरसरोरुहम् / __ आदिमं जिननाथानां नाभेयं प्रणिदध्महे॥३२॥