________________ 82] काव्यशिक्षा रत्नपुरम्, हस्तिनागपुरं, गजपुरं, नागपुरं, (मि)हिला, राजगृहं, मिथिलानगरी, शौयपुरं, वाणारसी, कुण्डग्राम इति जिनजनननगराणि / लक्ष्माणि यथा वृषो गजोऽश्वः प्लवगः क्रौञ्चोऽब्जं स्वस्तिकः शशी / मकरः श्रीवत्सः खड्गी महिषः शूकरस्तथा // 8 // श्येनो वजं मृगश्छागो नन्द्यावर्तो घटोऽपि च / कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः // 9 // [ अभिधान० 1, 47-48 ] गत्या हि विजितो वृष एवं गजोऽथ सेवते / चन्द्रोऽपि यं निष्कलङ्क जिनं लाञ्छनछमना // 10 // शङ्खोऽतिधैर्य चिन्ताधिकफलप्रदमालोक्य सिंहोऽपि पराभूत इव यं निषेवते ___ स विभुः पायात् / वर्गों यथा रक्तौ च पद्मप्रभ-वासुपूज्यौ शुक्लौ च चन्द्रप्रभ-पुष्पदन्तौ / कृष्णौ पुननेमि-मुनी विनीलो श्रीमल्लि-पावौं कनकत्विषोऽन्ये // 11 // कीर्तिः–कीर्तिरुज्ज्वला सुगन्धिर्वर्णनीया श्रीर्यथा शोभा सा चातिशयजनिता / अतिशयाश्चतुस्त्रिंशत् / ते च सिद्धान्तप्रसिद्धा ग्राह्या ग्रन्थगौरवभयान लिख्यन्ते / पातिहार्याणि यथारक्ताशोकतरुविचित्रसुमनोवृष्टिः सुदिव्यो ध्वनिः शुभ्रे भास्वरचामरे मणिमयं ब्याभासि सिंहासनम् / भाश्चक्रं सुरदुन्दुभिस्फटिकरु, छत्रत्रयं राजते येषां ते विकरन्तु नोऽनघगुणाः पाप्मानमार्गाज्जनाः // 12 // देशना पञ्चत्रिंशद्गुणवती / तद्यथा संस्कारवत्त्वमौदात्त्यमुपचारपरीतता / मेघगम्भीरघोषत्वं प्रतिनादविधाय(यि)ता // 13 // इत्यादि / [अभिधान०, 1, 65-71 ] 20