SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ [79 . लोककौशल्यपरिच्छेदः। लोहं मोहजिगीषयेव कलयन् सर्वाङ्गमङ्गे मलं श्रो(स्रो)तोबन्धनशृङ्खला इव शिरा बिभ्रत् तपस्वी स्फुटम् // 74 // साक्षादिव जिनधर्मः, मूर्तिमानिव क्षमाभरः, अङ्गीवार्हद्धर्मः, भाजनमिव शमस्य, निधानमिव वा शेवधे(घि)रिव वा, आश्रय इव शुभानाम् , क्षेत्रमिव श्लोकबीजानाम्, उत्पत्तिरिव पुण्यानाम् , पञ्चसमितिसंपन्नः, त्रिगुप्तिगुप्तः, एकविधसंयमरतः, द्विध्यानविवर्जितः, त्रिदण्डरहितः, चतुःकषायजयी, पञ्चेन्द्रियनिग्रहपरः, षट्जीवनिकायवत्सलः, सप्तभीतिविनिर्मुक्तः, अष्टमदस्थानरहितः, नवब्रह्मचर्यगुप्तः, दशविधसाधुधर्मसुस्थितमनाः, एकादशाङ्गवित्, द्वादशप्रतिमाविधिज्ञः, त्रयोदशक्रियास्थानवेदी, जीवचतुर्दशकज्ञ इत्यादि / . कोपे उपमानानि--दुर्वासा महर्षिरिव, चण्डरुद्राचार्य इव, चण्डकौशिक 10 इव, स्कन्दकाचार्य इव, अच्चंकारितभट्टिकेव, कुभार्यायाः कपिकच्छुफलमिव, गोक्षुरकगण्डोपधानमिव, अग्निशिखेव, खदिराङ्गारशकटीव इत्यादि / हीनोपमा- शुनीयं गृहदेवीव खद्योतो भानुमानिव, इत्यादि / अधिकोपमा यथा- पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमो, इत्यादि / लौकिकी उपमा यथा स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः / जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् // 75 // [ रघुवंश, सर्ग 2, श्लोक 6 ] 20 कविप्रौढोक्तिमात्रनिष्पन्नोपमा यथा—घण्टामाघः, छत्रभारविः, दीपिकाकालिदासः, यमुनात्रिविक्रमः, धनपालारघट्ट इत्यादि / स्वदर्शनोपमा यथा-भावनया भरतः सिद्धः, मृगावती देवकी सुज्येष्ठा. चेल्लणा धारिणी सुभद्रा कलावती रत्नमाला जयमालेत्यादि शीलेन / परदर्शनोपमा—शीले यथारुन्धती सीतेत्यादि / अनन्वयोपमा—जिनो जिन इव / रामरावणयोर्युद्धं रामरावणयोरिव / सागरः सागरोपमः / विषं विषमिवेत्यादि / इत्याधुपमाप्रपञ्चोऽलङ्कारशास्त्रादवसेयः / 15 25
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy