SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 78] काव्यशिक्षा 11, सुकलत्रेण जन्म 12, दानेन धनम् 13, शुद्धक्रियया प्रयोगः 14, लोचनेन वपुः 15, फलेन फलिनः 16, रक्तपत्रेण अशोकः 17, विवेकेन साधुः 18, आचारेण कुलम् 19, उद्गारेण भोजनम् 20, भावेन धर्मः 21, तर्कविचारेण वैद्यः 22, लज्जया कुलवधूः 23, पाठेन मुनिः 24, सजलजलदेन नभः 25, 5 उद्यमेन पुमान् 26, तथा सोऽमुकेन गुणेन इति / यथा—प्रमादेन मुनिः 1, अगुणेन विद्या 2, गर्वेण नरः 3, कुकलत्रेण जन्म 4, नकुलप्रचारेण दुर्गः 5, तुम्बीबीजेन गुडः 6, चिर्भटीबीजेन कणिका इति, तथा स दौराम्येन विनश्यति / / मकरध्वजति रूपेण, श्रिया गरुडध्वजति, गाम्भीर्येण समुद्रति, दानेन कल्प10 वृक्षति, पराक्रमेण सिंहति—एवमादिना मकरध्वजायते इत्यादि / स चन्द्र इव कलाभिरभिवर्द्धते विद्याभिर्नदीभिरिव वार्धिनैर्धनद इव चेत्यादि / राजयक्ष्मणेव स क्षीयते रोगेण कृष्णपक्षेणेव कलापतिः, पारिवाशुभपरिणाम इत्यादि / अद्य दिनम्, शुभसदनम्, वारोजनितनितान्तप्रमोदप्राग्भारः, कृतहर्षे वर्षम्, 1) पुण्यावकाशो मासः, शुभपूर्त मुहूर्तम्, यदा दृष्टोऽसि(स्ति) दिष्टया भवान् / गलितं वियोगेन, मिलितं धृत्या, उपचितं पुण्येन, हतं मोहेन इति / अद्य क्रियाः कामदुघाः, सत्याशिषो दर्शनिनः, तुष्टाः कुलदेवताः, फलितं स्वप्नेन, विकसितं लोचनाभ्याम्, नर्तितं मनसा, स्फुरितं वामबाहुना / हंसः साधुरिव विशुद्धपक्षः 1, मुनिरिव चरणरागी 2, राजपुत्र इव 30 चरणरागी 3, महामुनिरिव सन्मानसाश्रयी 4 / . देवतागारम्-आधार इध धर्मस्य, तिरस्कारयन्त्रमिव पापानाम् , सभेव हर्षमहीभुजः, प्रतिच्छन्द इव सिद्धायतनस्य देवविमानस्य वा, कुण्डमिव कर्तृकीर्तिजलानाम्, निधानमिव श्रेयसाम्, विश्रामस्थानमिव दृशाम् इत्यादि / द्विजः---मूर्तिमानिव श्रुतीनां समवायः, चतुर्थ इव वेदः, निवासभूः पुराणानाम्, यागयोगशतपथादिग्रन्थसंबन्धबन्धुरो धुरीण आचारवताम्, तरीषः शुभ25 कर्मस्थितौ / श्वेताम्बरः भन्दं क्षान्तिभरा दिवैष विहरन् वेषं वहन् विस्फुरत् शीलाङ्गश्च सहस्रपादरजसः सङ्गादिवानुज्ज्वलम् /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy