________________ लोककौशल्यपरिच्छेदः। [77 संतापव्यपोहेन, वायुरिव प्राणदानेन, जिन इव गतरागत्वेन, इन्द्र इव पूर्वस्थितिपालनेन / गौः-कामगौरिव सुदोह्या कुण्डोध्नी / वृषः-सुसत्त्वेन कैलासशिखरीव, सुवर्णकिङ्किणीकाणभासुरः राजेव, शृङ्गाभ्यां नयपालनाभ्याम् / सौधः-विमानमिव स्वर्गखण्डमिव बलाबलध्वजाञ्चलं सुवर्णपञ्चालिकामनोहर रजतोत्तानपट्टम् / चन्द्रः-पुण्डरीकमिव कामदेवमहीभुजः 1, डिण्डिरपिण्ड इव रागवारिधेः 2, रुचिरसुवृत्तमुखमिव जिनेश्वरस्य 3, द्वैराज्यमिव नीलविलोचनायाः 4, साक्षात्कीर्त्तिप्राग्भार इव यामिन्याः 4, कुञ्चिकेव नयनकैरवस्य 6, पीयूषाग्रयणमिव दृशाम् 10 7, निधानमिव प्रीतेः 8, आधानमिव धृतेः 9, बीजमिव स्मृतिभुवः 10, सुधाकुण्डमिव देवानाम् 11, इत्यादि / __रविः - प्रदीप इव कमलजागरणस्य 1, उद्घााटनकुञ्चिकेव देवतायतनानाम् 2, कुलागारमिव मुदाम् 3, उच्चाटनयन्त्रमिव तमसाम् 4, साधुरिव सत्यार्थदर्शनः 5, प्रीतिपात्रमिव कोकानाम् 6, शासनमिवोद्यमस्य 7, मूलस्तम्भमिव 15 दिवसमहाप्रासादस्य 8, बीजमिव दिनलतायाः 9, प्रतिष्ठानमिव दिनपोतस्य 10, इत्यादि / __इन्द्रनीलशिलाबद्धमिव 1, यमुनाजलपूरितमिव 2, अञ्जनखचितमिव 3, नीलीरसपूरितमिव 4, अन्धकारपूरितं भुवनं बभौ / / मृगमदपुनरक्तं दन्तिदानानुवादो ___ मरकतमणिवीप्सा भृङ्गचेक्रीयितार्थः / श्वयथुमुपदधानं स्म(स्मा)रनीलोत्पलानां ___ यमकितयमुनाम्भो ध्वान्तमभ्येति भूयः // 72 // कुरुविन्दकन्दलैरिव कश्मीरजकेशरैरिव व्याप्तम् / बन्धूकप्रकरैरिव भुवनतलं भाति शशिकिरणैः // 73 // 25 प्रधानोपमासमुच्चयः यथा—दोहदेन पादपः 1, मदेन द्विपः 2, वेगेन वाजी 3, अलङ्कारेण काव्यम् 4, चैत्येन पुरम् 5, प्रतापेन नरेन्द्रः 6, शीलेन मुनिः 7, गाम्भीर्यण वारांनिधिः 8, रविणेव दिनम् 9, चन्द्रेण विभावरी 10, सत्येन वचनम्