________________ 76] काव्यशिक्षा तुरगः-साक्षाद् रेवन्त इव उच्चैःश्रवा इव, दिनकरतुरग इव, बुध्नावर्तविवर्जितो दशावर्तपूतः / निर्मासं मुखमण्डले परिणतं मध्ये लघु कर्णयोः स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे / पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह सकलैयुक्तं प्रशस्तैर्गुणैः // 71 // धौरितादयः पञ्चधारा इत्यादि / 10 मुनिः-भृगुरिव, अत्रिरिव, अङ्गिरा इव, कुत्स इव, कौशिक इव. गौतम इव. वात्स्यायन इव, भारद्वाज इव. शाण्डिल्य इव, पौलस्त्य इव, पाराशर इव, अगस्त्य इव, लोपामुद्रापतिरिव, व्यास इव, वाल्मीकिरिव, नारद इव, दुर्वासा इव, याज्ञवल्क्य इव, सप्तमहर्षय इव, दक्ष इव, प्रजापतिरिव, धर्मेण भावनया क्षान्त्या विवेकेन परमार्थवृत्त्या तत्त्वदृशा तत्त्वज्ञानेन उपनिषदा इत्यादि / 15 श्रीगौतम इव लब्ध्या. श्रीसुधर्मेव सन्तानवृद्धया, रूपेण वनस्वामीव. शीलेन स्थूलभद्र इव, क्षान्त्या दृढप्रहारिरिव, प्रभावनया वज्रस्वामीव, ग्रन्थकरणेन शयम्भव इव. श्रीपुण्डरीक इव तीर्थकरणेन. जिनशासनप्रभावनया विष्णुकुमार इव सनत्कुमार इव राज्यत्यागेन, भावनया इलातीपुत्र इव, चिलातीपुत्र इव तपसा, श्रीदृढप्रहारिरिव उपसर्गसहनेन, गजसुकुमाल इव, अवन्तीसुकुमाले इव, क्रोधत्यागेन स्कन्दकाचार्य30 शिष्यगण इव, मानेन बाहुबलिरिव, मायया पीठ इव, लोभजयेन कपिलमहर्षि रिव इत्यादि / सर्वोपमा-- मर्यादया वारिधिरिव, गाम्भीर्येण वा श्लेषेण नदीनतया पात्राधारत्वेन वा रत्नोत्पत्त्या वा कल्याणवत्तया मेरुरिव विबुधसेव्यत्वेन वा विशालतया वा, चन्द्र इव कलावत्तया सुवृत्तेन वा तमोध्वंसेन वा / सिंह इव पराक्र35 मेण, श्लेषेण सद्गोत्रपरिचर्यया वा पूर्णक्रमत्वेन वा कुरङ्गहननेन वेति / पद्म इव श्रीनिवासत्वेन चित्रं कण्टकोच्छेदपरत्वेन पद्मशब्दः पुं-नपुंसकः / हर इव वृषभासितत्वेन संहारेण वा / गजपतिरिव दानेन / क्षेत्रमिव बहुधा न्यायसंयोगेन / क्षेत्रं रू(रो)पणया गुणबीजानाम् / आकरः प्रज्ञारत्नानाम् / निलयं सर्वविद्यानाम् इति / धनद इव धनेन, यम इव वैरिणाम् , सूर इव दोषोदयध्वंसेन, घन इव 1. प्रतौ तु 'अवन्तीसुकोसल' इति पाठः /