________________ लोककौशल्यपरिच्छेदः / लयस्येव मेना, दुष्यन्तस्येव शकुन्तला, जितशत्रोरिव विजया, रामस्येव जानकी, नैषधेरिव दवदन्ती इत्यादि / उभयपक्षविघातिनी कंसस्येव जीवयशा इत्यादि / स द्वाभ्यां प्रियाभ्यां रेजे, पद्मावतीवैराट्याभ्यामिव धरणोरगराजः, सुमङ्गलासुनन्दाभ्यामिव श्रीनाभेयः, गङ्गागौरीभ्यामिव शङ्कर इत्यादि / तिसृभिः प्रियतमाभिः स रेमे—सुमित्रादिभिर्दशरथ इव / चतसृभिः स शुशुभे राजनीतिभिरिव राजा / पञ्चभिश्च–समितिभिरिव मुनिः / बहुभिः सोऽशोभिष्ट-करेणुभिरिव द्विपः, सुरभिभिरिव गोपतिः, शचीभिरिव विबुधपतिः, गोपीभिरिव माधवः, उरगीभिरिव फणीन्द्रः इत्यादि / भृङ्गी[भि]रिव 10 पद्मम् , ताराभिरिव गगनम्, अश्विनीभिरिव चन्द्रमा इत्यादि / तनयोऽस्य बभूव इति—शक्रस्येव जयन्तः, हरस्येव कुमारः, नाभेरिव श्रीऋषभनाथः, चन्द्रस्येव बुधः, रवेरिव शनिः, प्राचीदिश इव रविः / तस्या गङ्गाया इव कनककमलम्, विदूरभूमेरिव रत्नम् इत्यादि / पुत्री बभूव तस्य-- शक्रस्येव जयन्ती, ब्रह्मण इव - भारती, सूर्यस्येव 15 यमुना, जनकस्येव जानकी भीमस्येव दवदन्ती, द्रुपदस्येव द्रौपदी इत्यादि / द्वौ पुत्रौ तस्य जातौ-अश्विनीकुमाराविव, भुजाविव, नयने इव, नयधर्माविव / चत्वारः पुत्रास्तस्य बभूवुः-श्रीपतेरिव भुजाः, धर्मस्येव दानाद्या इत्यादि / नगरम्—राजगृहमिव श्रियः, प्रतिच्छन्दः इव स्वर्गपुरस्य, प्रतिमानमिव गजपुरस्य, नगरीश्रिया भोगवती पुरी. द्वैराज्यमिव अलकायाः, प्रतिनिधिरिव 20 लङ्काया इत्यादि / मन्त्री-द्वितीय इवाभयकुमारः, मूर्तिमानिव चाणक्यः, प्रतिकृतिर्ब्रहस्पतेः, चतुर्विबुधद्धिरत्नरत्नाकरः, करकमलकलितनीतिपुस्तकः, राजार्थंकर्ता, हर्ता विपदाम् / पुरोहितः -सुरगुरुरिव बुद्धयाः, अष्टादशपुराणपारावारपारीणः, आश्रयो विद्यानाम्, निवासो धर्माणाम्, यागविधिज्ञः, प्राज्ञः, दीकरः, कुशकलितपाणिः, 25 शान्त्यादिकर्मनिरतः, विरतः शूद्रदानेभ्यः / गजः-साक्षादैरावत इव सप्ताङ्गप्रतिष्ठतः, माणिकदण्डोत्पन्नः, समरसागरतारणतरण्डः, करण्डः शौर्यरत्नानाम् , जिजिगिगिधिधि इत्यादिवाक्यशिक्षितसर्वक्रियः /