________________ श्लोक 8] श्रीगीतगोविन्दकाध्यम् / [103 तैः सुभगं सुन्दरं शरीरं यस्य स तथा तम् / 'पाठान्तरे / किम्भूतम् / भूषणमणिगणकिरणविशङ्कितविरहदहनपरिवारंभूषणानां मणिगणः समूहः तस्य किरणाः अंशवः तैः विशङ्कितो विशेषेण शङ्कायुक्तो विरहदहनो विरहाग्निस्तस्य परिवारो यस्य स तथा तम् / श्रीजयदेवेत्यादि। श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् / प्रणमत हृदि विनिधाय हरिं सुकृतोदयसारम् // 8 // हे भक्तजनाः हरिं श्रीकृष्णं हृदि अन्तःकरणे सुचिरं विनिधाय प्रणमत / किम्भूतम् / सुन्दरमतिशयेन अतिसुन्दरं शोभनं विभवविभूषणभारम् / भूषणानां भारः समूहो विभव ऐश्वर्यम् अतिशोभितो विभवविभूषणभारो यस्य स तथा तम् / पुनः किम्भूतम् / श्रीजयदेवभणितम् / अथवा श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् / श्रीजयदेवस्य भणितं गीतं तस्य विभवः तेन द्विगुणीकृतो भूषणभारो यस्य स तथा तम् / पुनः किम्भूतम् / सुकृतोदयसारं पुण्योद्गमस्य बलमित्यर्थः। सुकृतस्य पुण्यस्य उदयः उत्पत्तिः तस्य सारः सारभूतं कारणं ददर्शत्युक्तम् / तत्र दर्शनान्तरं जातमर्थ श्लोकाभ्यां दर्शयन्नाह श्रीजयदेवकविः, अतिक्रम्येति / अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः। इदानीं राधायाः प्रियतमसमालोकसमये "पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः // 8 // इदानीं राधायाः अक्ष्णोः नयनयोः हर्षाधुनिकरः पपात / हर्षेण अश्रणि तेषां निकरः आनन्दाश्रुसमूह इत्यर्थः / इदानीमिति किम् / इह प्रियतमसमालोकसमये अतिशयेन प्रियो वल्लभः प्रियतमः तस्य आलोको दर्शनं तस्य समयः क्षणः तस्मिन् / क इव / स्वेदाम्बुप्रसर इव / स्वेदरूपं अम्बु पानीयं तस्य प्रसर इव / केनेव / अपाङ्गं नेत्रान्तम् अतिक्रम्य श्रवणपथपर्यन्तप्रयासेनेव / श्रवणयोः श्रोत्रयोः पन्थाः श्रवणपथः तस्य पर्यन्तः परिसमाप्तिः तत्र गमनं तेन प्रयासेनेव प्रयासजेनेव / कथम्भूतयोः अक्ष्णोः तरलतरतारं यथा स्यात्तथा पतितयोः प्राप्तयोः चञ्चलाक्षिकनीनिकम् / 'कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका' इत्यमरः / 1) B drops from पाठान्तरे to स तथा तम् / 2) B सुन्दरं शोभनविभवविभूषणभारम् / 3) A तारमिति तयोः। B भावं गमितयोः। 4) A प्रयातः स्वेदाप्रसर इव। 5) A drops पानीयं /