________________ प्रलोकः 5] गीतगोविन्दकाव्यम् [89 हे मुग्धे विरहिते / अयं प्रियः स्वयमुपस्थितः समीपमागतः। किम्भूतः। अतिशयस्निग्धः अतिशयेन स्निग्धः 'स्नेहेन युक्तः, अतो मानं मुश्च जहीहि / किं तर्हि करोमि। तत्राह / हे तन्वि / वृथा निरर्थकं मौनं 'मां व्यथयति / अतस्त्यज / तथा पञ्चमस्वरं प्रपञ्चय विस्तारय / किञ्च / हे तरुणि / तापं विनोदय निवर्तय / कैः। मधुरालापैः मधुराश्च ते आलापाश्च परिहासकथास्तैः। हे सुमुखि सुरूपं शोभनं मुखं यस्याः सा तथा तस्याः सम्बोधनम् / हे सुमुखि तावदिति साकल्ये विमुखीभावम् अधःसन्नतां विमुञ्च / काभिः। दृष्टिभिः स्निग्धालोकैः। बन्धूकेत्यादि। बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छवि गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् / नांसाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः // 5 // हे प्रिये स पुष्पायुधो मदनः प्रायो बाहुल्येन त्वन्मुखसेवया विश्वं विजयते / जगज्जयतीत्यर्थः। तव मुखं तस्य सेवा तया। मुखे कामदेवस्य पञ्चपुष्पबाणवद्वर्तन्त एतानि / कुतः। तवायं अधरश्चकास्ति शोभते / किम्भूतः / बन्धुकधुतिबान्धवः बन्धूकं रक्तपुष्पं तद्वत् द्युतिः कान्तिः तस्याः बान्धवः तद्वल्लोहित इत्यर्थः। हे चण्डि सुन्दरि / तव गण्डः चकास्ति भासते। किम्भूतः। स्निग्धः स्निग्धो वत्सलचिक्कणो(? चिक्कणे ) / पुनः किम्भूतः। मधूकच्छविः मधूकपुष्पस्येव छविर्दीप्तिर्यस्य स तथा। तथा तव लोचनं चकास्ति शोभते / किम्भूतम् / नीलनलिनश्रीमोचनम् / नीलनलिनस्य नीलोत्पलस्य श्रियं कान्ति मोचयतीति / तिरस्करोतीत्यर्थः। तथा च ते नासा नासिका अभ्येति गच्छति / काम् / तिलप्रसूनपदवीम् / अपि च / हे प्रिये कुन्दाभदन्ति कुन्दवदन्ता यस्याः सा तथा तस्याः सम्बोधनं हे कुन्दाभदन्ति / अनेन तव वदनस्य दासत्वं करोतीत्यर्थः। दृशावित्यादि / दृशौ तव मदालसे वदनैमिन्दुसंकाशकं गतिर्जनमनोरमा विधुतरम्भमूरुद्वयम् / 1) B drops स्नेहेन युक्तः। 2 ) B drops मां। 3 ) B drops निवर्तय। 4 ) A विमुखीभावम् अध-सन्मुखतां विमुञ्च / 5 ) B स्निग्धालोकनैः। 6 ) B नासान्वेति। 7) B शोभया। 8) पञ्च बाणा वर्तन्ते। 9) B drops from स्निग्धो to चिक्कणो। 10 ) B मिन्दुवद्दीपकं / 12