________________ प्रलोकः 1] गीतगोषिन्दकाव्यम् [75 वीचिभिः सिश्च 'सेचय। किमर्थ तदाह / ममायं देहदाहः शरीरतापः शाम्यतु शान्तिमुपशमं यातु / स्वास्थ्यं भजतामित्यर्थः / इति गीतगोविन्दटीकायां नागरश्चतुरो नारायणो नाम सप्तमः सर्गः / 1) A drops सेचय / 2 ) B adds the following stanza; सान्द्रानन्दपुरन्दरादिदिविषद्वन्दैरमन्दादरा दाननैर्मुकुटेन्द्रनीलमणिभिः संदर्शितेन्दिन्दिरम् / स्वच्छन्दं मकरन्दसुन्दरमिलन्मन्दाकिनीमेदुरं श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे // 3) P इति गीतगोविन्दटीकायां नागरश्चतुरो नारायणो.... ___A इति श्रीगीतगोविन्दटीकायां अनागतनारायणो....... B इति श्रीगीतगोविन्दे महाकाव्ये जयदेवकृतौ टीकायां प्रलम्भवर्णनो ( ? विप्रलम्भ वर्णने नागरश्चतुरो नारायणो....)