SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सटीके निघण्टुशेषे [प्रलो० १०७सिल्हके तु सिद्धवृक्षः .. “सिलत् उञ्छे” दन्त्यादिः, सिलति सिल्हः, “बहुलम् " [ सिद्ध 05.1.2] इति हः; सिलं जहाति वा, “कचित् " [ सिद्ध 05.1.171 ] इति डः, स्वार्थिके के सिल्हकः, तत्र / सिध्यति स्म सिद्धः, स चासौ वृक्षश्च सिद्धवृक्षः ; सिद्धानां वृक्षो 5 वा / आह चसिल्हकः कपिजो धूम्रस्तुरुष्कः पिण्डितः कपिः / ] इति / सिल्हकनामानि / कोलिपत्रे तु जोरणः। 10 कोलि:-बदरी, तत्पत्राणीव पत्राण्यस्य कोलिपत्रः, तत्र / “जृष् सृष्च् जरसि" जीर्यति जोरणः, “चिक्कण-कुक्कण-" [हैमोणादिसू० 190 ] इत्यणे निपात्यते / महापत्रे त्विगुदी स्याद् विषशङ्कुः पलाशकः // 107 // __महान्ति पत्राण्यस्य महापत्रः, तत्र / " इगु गतौ” इङ्गति इङ्गदी, " इङ्गय__ बिभ्यामुदः " [ हैमोणादिसू० 242] इत्युदः, [ त्रिलिङ्गः ] / विषस्य शङ्कुरिव 15 विषशङ्कः / " पल गतौ” पलति पलाशः, " पलेराशः " [हैमोणादिसू० 533 ] इत्याशः, स्वार्थिके के पलाशकः // 107|| - सरले तु सिद्धदारुर्नमेरुः खलिपादपः / " सृ गतौ” सरति सरलः, " मृदि-कन्दि-" [ हैमोणादिसू 0 465] इत्यलः, तत्र / सिद्धानां दारुः सिद्धदारुः, पुं-क्लीबलिङ्गः / नमति नमेरुः, " मयि प्रति20 दाने " न मयते वा नमेरुः, " शिग्रु-गेरु-नमेर्वादयः " [ हैमोणादिसू० 811 ] इति नमर्नपूर्वस्य मयतेर्वा एच्चान्तः, रुः प्रत्ययः / खलिनां पादपः खली चासौ पादपश्चेति वा खलिपादपः / आह च सरलः पूतिकाष्ठं च बीज-पीतगुरुच्छ्रितः / दीपवृक्षः स्निग्धदारुः प्रोक्तो मारीचपत्रकः // 5 ] इति / एतस्य लोके 'सैरलउ' इति प्रसिद्धिः / 1. त्वगादी नि० // 2 'कुंदुरु' इति पु 2 टिप्पणी //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy