SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सटीके निघण्टुशेषे [प्रलो० १०३साले तु सर्ज-कार्शा-ऽश्वकर्णकाः सस्यसंवरः / [का०२ वर्ग 4 लो०४४ ] इति / अन्योऽप्याह सर्जकश्चाश्वकर्णश्च कषायी दीर्घपत्रकः / ... सस्यसंवरणः शूरः सज्जकः शाल उच्यते // __]इति / भश्वकर्णनामानि / लोके तु 'सागु' इति प्रसिद्धिः // 102 // देवेसालः शक्रतरुनंदीसोऽर्जुनाह्वयः / अर्जुनः ककुभः सेव्यः सर्पणो धूर्तपादपः // 103 // 10 देवानां सालो देवसालः / शक्रस्य तरुः शक्रतरुः / अत एव इन्द्रद्रुः। नधाः स| नदीसर्जः / अर्जुनस्य आह्वयोऽस्य अर्जुनाहयः। अय॑ते “यम्यजि-" [हैमोणादिसू० 288 ] इत्यादिना ने अर्जुनः, शौक्ल्याद्वा / ककुभः सन्त्यस्य ककुभः, दिग्व्यापकत्वात्; “ककि लौल्ये” ककते वा “ककेरुभः” [ हैमोगादिसू० 333 ] इत्युभः; के स्कुभ्नातीति वा पृषोदरादित्वात् साधुः / “कं स्कुभ्नातीत्यहृया ब्याख्या" 15 इति क्षीरस्वामी / सेण्यः सेवनीयत्वात् / “सृप्लं गतौ” सर्पति सर्पणः। धूर्तश्चासौ पादपश्च धूर्तपादपः / यदमरः नदीसों वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः / [का० 2 वर्ग 4 श्लो० 45] इति / 20 ककुभस्त्वर्जुनः पार्थो नदीसों धनञ्जयः / आशीफलचित्रयोगी वीतो वीरान्तकस्तथा // __] इति / एतस्य लोके 'अर्जुन' इति प्रसिद्धिः // 103 // शाके कोलफलो द्वारदारुयोगी हलीमकः / गन्धसारः स्थिरसारः स्थिरको ध्रुवको धवः // 104 // अभ्रंलिहो महापत्रो बैलेसारो बलप्रदः / 1 अर्जुने ककुभः सेव्यः सुवर्णो धूर्तपादपः / देवशाकः शक्तरुनंदीसोऽर्जुनाभिधः ॥१.३॥नि० // 2 ध्रुवसाधनः नि० // 3 बलसारो नि०॥
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy