SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 49 प्रथमो वृक्षकाण्डः। गणक-समूहमियर्ति गणकारी, स्वार्थिके के गणकारिकाः “गणं-तर्क करोति वा" इत्यन्ये // 84 // तेजो मध्नाति तेजोमन्थः / हविर्मथ्नाति हविर्मन्थः / नद्यां भवा नादेयी, 'नद्यादे रेयण" [सिद्ध 0 6.3.2] इत्येयण / वर्हि शोधयति वह्निशोधनः, दीपनत्वात् / लिङ्गसाकर्याद् 'जया' इत्यर्द्धन जयन्तं 'श्रीपर्णम्' इति चार्द्धन जयपर्णमाहुः, 5 तन्न, वनौषधिवर्गे तस्याऽनादृतत्वात् / आह च इन्दुः अग्निमन्थोऽग्निमथनस्तर्कार्यरणिको जयः / अरणिः कणिका सैव तपनो वैजयन्तिकः // ] इति / चन्द्रनन्दनस्त्वाह अग्निमन्थोऽग्निमथनस्तर्कारी वैजयन्तिका / वह्निमन्थोऽरणिः केतुर्जयः पावकमन्थनः // तर्कार्या वैजयन्ती च वह्निनिर्मथनी जया / अरणिका जयन्ती च विजया च जयावहा // ] इति / एतस्या लोके 'अरणी' इति प्रसिद्धिः / अरलौ टुण्टुको दीर्घवृन्तो नटः कुटनटः // 85 // स्योनाकः शोनको जम्बूः शुकनाशः कटम्भरः। मयूरजङ्घः कट्वङ्गः सल्लकः प्रियजीवकः // 86 // मण्डूकपणेः पत्रोों गोपवृक्षो मुनिद्रुमः / 'ऋक् गतौ" इयर्ति अरलुः, 'गृहलु-गुग्गुलु-" [हैमोणादिसू०८२४] इति आलुप्रत्यये निपात्यते, तत्र / टुण्टुभिः-शिम्बिभिः कायति टुण्टुकः, “क्वचित्" [सिद्ध 0 5. 1. 171.] इति डः / दीर्घ वृन्तमस्य दीर्घवन्तः / नटति-नृत्यति वातेन नटः, अच् / कुटन्-वक्रीभवन् नटति-स्पन्दते कुटन्नटः // 85 // ___ स्योनं-मुखम् अकति स्योनाकः / “शुं गतौ” शवति शोनकः, “कीचक- 25 पेचक-" [हैमोणादिसू० 33] इत्यकान्तो निपात्यते / गौडाः “शोणकम्" आहुः, 1 केतुर्जयः पु 2 // 2 अरलौ दुन्दको दीर्घवृन्तश्चाथ कुट° नि० // 3 श्योनाकः शीषणो जम्बुः शुकनासः नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy