________________ 45) प्रथमो वृक्षकाण्डः। [27 सदा फलति सदाफलः / वसोवृक्षो वसुक्षः। श्वेतो वल्कः-छल्लिरस्य श्वेतवल्कः / मशकाः सन्त्यस्य मशकी। आह च क्षीरवृक्षे हेमदुग्ध उदुम्बर-सदाफलौ / अपुष्प-फलसम्बद्धो यज्ञाङ्गः श्वेतवल्कलः // __] इति / इन्दुरपि जगाद उदुम्बरस्तु यज्ञाङ्गः सुचक्षुः श्वेतवल्कलः / हेमदुग्धः कृमिफलः क्षीरवृक्षः सकाञ्चनः // इति / ___ ] इति / उदुम्बरनामानि / लोके 'उंबरा' इति प्रसिद्धिः / / काकोदुम्बरिकायां तु फाल्गुनी फल्गुवाटिका // 43 // फेल्गुराजी फलभारी मलयूजघनेफला। 20 "तस्येदम्" [सिद्ध 06.3.160] इत्यण् / फल्गुश्चासौ वाटिका च फल्गुवाटिका // 4 // फलति फल्गुः," फलि-वल्यमेर्गः " [ हैमोणादिसू० 758 ] इति गुः / अजति 15 आजिः, “पादाचात्यजिभ्याम्" [ हैमोणादिसू० 620] इति णिदिः, “पदः पादस्याऽऽज्याति-गोपहते" [सिद्ध 0 3.2.95] इति निर्देशाद् ङीभावाभावः, ड्याम् आजी / फलानि बिभर्ति फलभारी, “कर्मणोऽण्" [सिद्ध 0 5.3.14] इत्यण , गौरादित्वाद् डौः। "युणि जुगुप्सायाम्" मलं–श्वित्रं यावयते मलयूः, पृषोदरादित्वात् / जघने-बुध्ने फलान्यस्याः जघनेफला, सप्तम्यलुक / एते स्त्रीलिङ्गाः / आह च काकोदुम्बरिका फल्गुराजी [च] फल्गुवाटिका / फाल्गुनी फलभारी च मलयूः श्वित्रभेषजम् // ] इति / काकोदुम्बरिकानामानि / लोके 'कालुम्बरी' इति प्रसिद्धिः / राजादने तु राजन्या क्षीरिका प्रियदर्शनः // 44 // 25 कपिप्रियो दृढस्कन्धो मधु-रोलफलो नृपः। 1 फलाराजी फलभारी फलयु नि० // 2 °राजफलो नि० //