SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 10 प्रथमो वृक्षकाण्डः। चम्पकः सुकुमारश्च : सुरभिः शीतलश्चलः / चाम्पेयो हेमपुष्पश्च काञ्चनः षट्पदातिथिः // ] इति / एतस्य लोके 'चांपउ' इति प्रसिद्धिः / स्यान्नागकेसरे नागः केसरो हेमकेसरः // 10 // दींसहो दुष्प्ररोहश्चाम्पेयः स्कन्धभूषणः / नागपुष्पः कुम्भफलो हेम-सर्प-द्विपाहयः // 11 // नागप्रियाणि केसरवन्ति पुष्पाण्यस्य नागकेसरः, तत्र / न अगो नागः / यद् विश्व: मागः पन्नग-मातङ्ग-क्रूर-वारिषु तोयदे / नागकेसर-पुन्नाग-नागदन्तक-मुस्तके // ] इति / के–जले सरति केसरः, सप्तम्यलुक्; केसराः सन्त्यस्य वा, अभ्रादित्वादः प्रत्ययः; “कि ज्ञाने" चिकेति केसर इति वा, “मी-ज्यजि-" [हैमोणादिसू० 439] इति सरः, बाहुलकान्न षत्वम् / हेमवर्णाः केसरा अस्य हेमकेसरः // 10 // 15 ___ दर्वी-फणां सहति दींसहः / दुष्टः प्ररोहोऽस्य दुष्परोहः / चम्पादेशे भवश्वाम्पेयः / स्कन्धं भूषयति स्कन्धभूषणः / नागप्रियाणि पुष्पाण्यस्य / नागपुष्पः / कुम्भाकाराणि फलान्यस्य कुम्भफलः / हेम-सर्प-द्विपेभ्यः आह्वयं इति योज्यते, ततो हेम्नः-स्वर्गस्य सर्पस्य द्विपस्य च आह्वयो यस्येति हेमायः सहयः द्विपाहयः / आह च 20 नागपुष्पो मतो नागः कैसरो नागकेसरः / चाम्पेयो नागकिञ्जल्कः कनकं हेम काञ्चनम् // ] इति / एतस्य लोके 'नागकेसर' इति प्रसिद्धिः // 11 // तत्पुष्पचूर्णे तु करिकुसुमः पुष्परोचमः / 'तत्पुष्पचूर्णे' नागकेसरपुष्पचूर्णे 'तुः' पुनरर्थे करिणः-हस्तिनः कुसुमः-पुष्प करिकुसुमः / कुसुमशब्दः पुं-क्लीबलिङ्गः / पुष्पस्य रोचनः-दीपकः पुष्परोचनः /
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy