________________ 21 सटीके निघण्टुशेषे [ श्लो० प्रचिकीर्षितनिघण्टुशेषाख्यशास्त्रसमाप्तिविधानाय सारशिष्टाचारसमाचरणाय च प्रथमपद्येन प्रतिपादयन्ति स्म / तद्यथा विहितैकार्थ-नानार्थ-देश्यशब्दसमुच्चयः / निघण्टुशेषं वक्ष्येऽहं नत्वाऽहत्पदपङ्कजम् // 1 // इति / 5 अत्राहुरपरे–ननु प्रस्तुतशास्त्रकरणमवगणय्य किमर्थमादावेवोचितदेवतानमस्क्रियाऽऽविष्क्रिया / विघ्नोपशमार्थमिति चेत्, न, किं नमस्कारादेव विघ्नोपशमः ? उताऽपरस्मादपि / यद्याद्यः कल्पस्तर्हि किं यत्र यत्र नमस्कारस्तत्र तत्र विघ्नोपशमः ? किं वा यत्र यत्र विनोपशमस्तत्र तत्र नमस्कारः / तत्र नाऽऽद्यो निरवद्यः, कादम्बर्यादौ विद्यमानेऽपि नमस्कारे परिसमाप्त्यभावेन तदनुपलम्भात् / अभिधानकोषेष्वेवायं नियम इति चेत्, न, तेष्वपि 10 कुत्रचिन्नमस्कारपुरस्कारेऽप्यपरिसमाप्त्युपपत्तेः / द्वितीयपक्षोऽपि सूक्ष्मः, मीमांसाभाष्यादौ विघ्नोपशमोपलम्भेऽपि तत्प्रारम्भे नमस्कारानाविष्कारात्, तस्य तु तत्समाप्त्यैव निर्णीतत्वात् / किञ्च–'नमस्कारादेव' इत्यत्रैवकारो नमस्कारेण समं विघ्नोपशमस्यान्ययोगं व्यवच्छिनत्ति, स च प्रागुक्तव्यभिचारयुक्त्या न प्रमाणकोटीमाटीकिष्ट / नाप्यपरस्माद पीति पक्षः सूपपादः, सर्वत्रापि निश्चयेन तदुपादानस्यैव विलोक्यमानत्वात् / यद्वा 15 अपरस्मादपि साध्यसिद्धौ प्रेम्णा तस्यैवोपादानं बाललीलायितं कल्पयेत् / अपि च-नमस्कारादित्यत्रापादानोपादानं विघ्नोपशमं प्रति नमस्कारस्य निमित्तत्वं जनकत्वेन व्यञ्जकत्वेन वा व्यनक्ति ? / जनकत्वेन चेत् , तर्हि किं नित्योऽनित्यो नित्यानित्यो वा स तज्जनकत्वेन तवाऽभिप्रेतः ? / नित्यश्चेत्, न, नित्यस्य जनकत्वा नुपपत्तिः, शश्वदेकस्वभावात् / पूर्व पश्चाच्च अतज्जनकत्वे शास्त्रारम्भे एव तज्जनकत्वे 20 चैकस्वभावहान्या नित्योऽप्यनित्यतां सत्यापयेत्, "अप्रच्युता-ऽनुत्पन्न-स्थिरैकरूपं नित्यम्" [ ] इति नित्यलक्षणात् / सहकारिकारणजनितसाहाय्यात् तज्जनको भविष्यतीति चेत्, न, सहकारिकारणस्य तत्साहाय्यकारित्वेनाद्याप्यप्रसिद्धत्वात् / प्रसिद्धत्वे वा तत्साहाय्यस्य भेदाऽभेदोभयभेत्तुं शक्यत्वात् / न च नमस्कारोऽनित्यः, शास्त्रारम्भे शास्त्रकारैरवश्यं विधीयत इति भवताऽभ्युपेतत्वात् / अनित्यस्तजनक इति चेत्, 25 न, अनित्यः किं कतिपयक्षणावस्थायी ? क्षणस्थायी वा / प्राच्ये क्रियारूपत्वान्नमस्कारस्य तथात्वं प्रतिपत्तुमशक्तिः, क्रियायाः क्षणविनाशित्वात् / द्वितीये स्वोत्पत्तिमात्रव्यग्रस्य क्षणिकस्य तज्जननं प्रति अभविष्णुतैव, स्वोत्पत्तेः प्राक् पश्चादुत्पत्तिसमये एव वा क्षणिकः कार्य कुर्यादिति विकल्पजालेन प्रत्यवस्थातुं शक्यत्वात् / कथं क्षणिको वा 1 'त्पाद नि० //