SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ // जयन्तु वीतरागाः // आचार्यश्रीहेमचन्द्रसूरिविरचितः निघण्टशेषः। वाचनाचार्यश्री-श्रीवल्लभगणिविनिर्मितया टीकया समेतः / [प्रथमो वृक्षकाण्डः] // ऐं नमः // श्रीगुरुभ्यो नमः // सिद्धः शब्दसमुच्चयः शुचितरो यस्माद् भवद्विस्मयो, निस्संशीतिसुशान्तिसातसहितः श्रेयांसि स साक् क्रियात् / यज्ज्ञानाम्बुदसद्रसेन रसवान् ख्यातश्च वानस्पतो, वर्गो वल्गुगुणो विराजति भुवि श्रीवर्धमानो जिनः // 1 // 5 वाग्देवतां स्तौमि सदा प्रसन्ना, सन्नाऽतिकुज्ञानभरामुदाराम् / विद्यार्थिनां पानकृते कृतार्थी, पीयूषकुम्भं दधतीं करेण // 2 // यद्वक्त्रोद्भूतचञ्चद्वचनरससुधालोलपो भव्यभावः, सेवां कुर्वन्निवास्ति प्रमुखमुखमिषाच्चन्द्रमाश्चन्द्रिमाढयः / दाढाडगूढप्रतिज्ञाजितकविधिषणा भूरिकालं धरायां, . 10 नन्दन्तु श्रीवरज्ञानविमलगुरवः सुध्युपाध्यायमिश्राः // 3 // निघण्टुशेषस्य करोमि टीकां, किंज्ञोऽप्यहं स्वीयगुरुप्रभावात् / शास्त्राण्यनेकानि विमृश्य दृष्ट्वा, चाहर्निशं स्वीयसुबुद्भिवृद्धयै // 4 // इह हि चतुरुदधिवलयितवसुमतीमण्डलमण्डनायमानसुमानषड्दर्शनवादिमदोन्मादिद्विरदप्रकटघटागञ्जनसिंहोपमान-महनीयमहिमशब्दानुशासना-ऽभिधानकोषसत्य(?)साहि- 15 त्याद्यनेकपवित्रशास्त्रविधानसावधानतावाप्तकविकुलगरिमप्राग्भाराः प्रथितावितथात्मनीनपञ्चजनीनसमीचीनगुणगणजनितसकलप्रबलसुजनसमाजचमत्काराः श्रीपूर्णतल्लगणगगनाङ्गणसमलङ्करणसहस्रकिरणश्रमणगणशिरथूडामणिकरणिश्रीदेवचन्द्रसूरिचरणकमलचञ्चरीकप्रकाराःपराजिताखर्वप्रतिज्ञासुपर्वसूरयः श्रीहेमचन्द्रसूरयः प्रचिक्रंसितशास्त्रविधानसमये प्रवर्त्तमानाः श्रेयस्काम्ययाऽभीप्सितप्रशस्तदेवनानमस्काराचरणादिमङ्गलं दुरपोहप्रत्यूहसन्दोहव्यपोहनाय
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy