________________ 226 प्रथमं परिशिष्टम्। स्थाने पटोदयः नि० // 157 (पू०) कास्यां स्थाने कास्यां नि०। बदरी स्थाने बदरा नि० / (उ०) भारद्वाजी स्थाने भरद्वाजी पु० नि० // १५८(पू०) तटरुहा स्थाने तरुरुहा नि० / शेखरी पादरोहणी स्थाने शेखर्यपदरोहिणी पु० शौरवयंदरोहिणी नि० / (उ०) वृक्षरुहा स्थाने वृक्षभक्ष्या नि० // १५९(पू०) नन्दीमुखो स्थाने नन्दीवृक्षो नि / (उ०) वासिका स्थाने वाशिका पु० नि० // 160 (उ०) तुम्बुरा स्थाने तुम्बरौ पु० नि० / सारसो स्थाने सौरसो पु० सौरभो नि। -ऽग्निकः स्थाने -ऽन्दकः पु० पु१ पु२ -ऽन्धकः नि० / / १६२(पू. ) वारणबुसा स्थाने वारणबुशा नि० वारणतसा पु० / कोलीरस स्थाने कालीरस पु० नि / (उ०) वक्राख्यो नहुषो नृपः स्थाने चक्राख्यो मधुरो नृपः नि० / नहुषो . स्थाने नघुषो पु० // १६३(पू.) ब्रह्मदारु स्थाने ब्रह्मचारु नि० / (उ०) यपं स्थाने दापं नि०॥ 164 (पू०) मूषको घण्टा झाटलो स्थाने मोक्षको घण्टा क्रन्दालो नि० // 165 (पू.) मस्कर-स्थाने तस्कर-पु.। -सार-कार-तेजनाः स्थाने -सारः कर्मारतेजनः पु० / / १६६(पू०) विश्वदेवा झषा स्थाने विश्वदेवदेवा नि० / झषा स्थाने रुषा पु० / ह्रस्वगवेधुका स्थाने ह्रस्वा गवेधुका नि० पु१ पु२ / (उ०) खञ्जा स्थाने खण्डा पु० नि०। -गन्धनि-स्थाने-बन्धनि- नि०॥ १६७(पू०) दार्वी दारुहरिद्रायां स्थाने दारुहरिद्रायां दार्वी पु० / हरिद्रः कण्टकेरुका स्थाने पीता कटङ्कटेरिका नि० / (उ०) पीतदारुः स्थाने पीतदारु नि०॥ 168 (पू.) पर्जनी. च कण्टकिनी कालीयकः स्थाने पर्जनी कर्कटकिनी कालेयकः पु० नि०। (उ०) प्रन्थिपणे स्थाने ग्रन्थिपर्णी पु०॥ 169 अयं श्लोकः नि० आदर्श इत्थम्प्रकारेणोपलभ्यते-कुक्कुरं च तथा गुच्छं शुकपुष्पं शुकच्छदम्। स्थौणेयकं वह्निचूडा सुगन्ध-ग्रन्थिकावपि // इति / / १७१(पू०) लङ्कोयिका स्थाने लङ्कातिका नि० / (उ०) मरुद् माला स्थाने मरन्माला नि०॥ १७२(पू०)-ऽमोघा तन्दुलश्चित्रतन्दुला स्थाने मोघा तन्दुलः कृष्णतन्दुलः पु० नि०। (उ०) भस्मकः स्थाने वेल्लकः नि० / १७३(उ०) धूर्वहो स्थाने धूधरो पु० धूधुरो नि०।। 174 (पू०) सिद्धिर्युगं स्थाने सिद्धियुगं पु० / वसु स्थाने तथा नि / (उ०)-सृष्टा सुखं स्थाने -सृष्टसुखं नि० / -रप्याह्वया स्थाने-रथाह्वया पु०॥ 175 (पू०) पीतरक्तश्चारुश्च सुप्रभः स्थाने पीतो रक्तश्चरुसरुश्यवः नि० पीतरक्तश्चारुसरुस्सवः पु० / (उ०) सुरभिः स्थाने सुसभः नि०॥ १७७(पू०)-दल्पास्थि स्थाने दल्पास्ति पु० नि० / (उ०)परापरः परुश्चेरुः स्थाने परोपरः परुश्चैष पु० परोऽपरः परश्चैष नि० // १७८(पू०) त्वग्रजः स्थाने त्वगुजः नि० / काकपर्कटीस्थाने काककर्कटी नि० काकपर्कटिः पु०॥ 179 (पू.) तले तालो स्थाने ताले तलो पु०नि० // 180 (पू०) नालिकेलो स्थाने नारिकेरोनि० / (उ०) पूगे क्रमुकगूवाक-खपुरा नील- स्थाने पूगे गूवाकः क्रमुकः पूगी च नील- नि० / - वल्कलः स्थाने-कल्कलः नि०॥ 181 (पू.) घोण्टाऽस्य फल- स्थाने एतस्य फल- नि० // 182 (पू.) मृत्युपुष्पा स्थाने मृत्युपुष्टा पु० मृदुपुष्पा पुपा०।। 183 (उ०) स्युरेतास्तृणजातयः स्थाने स्युरेते तृणपादपाः पु०नि०॥ 184 (पू०) च स्थाने तु पु० नि० / नीलसिन्दुकः स्थाने नीलसन्धिकः पु० नि० / (उ०) शीतसहेन्द्रसुरसाविन्द्राणी सिन्दुवारिका स्थाने शीतसहा च सुरसा चेन्द्राणी सिन्दुवारकः पु० नि० // 185 (उ०) गोलोमी स्थाने