________________ हेमचन्द्रीयनिघण्टुशेषमूलग्रन्थस्य पाठभेदाः / 225 (पू०) फलेलु- स्थाने कफेलु- नि०। (उ०) सेलुः स्थाने शलुः सं० पु. -स्तथा नि०॥ 12 (पू०) लकुचे लिकुचो ग्र- स्थाने बकुले कण्टकी ग्र- नि० / ग्रन्थिमत्फलःप- स्थाने ग्रन्थिफलोऽम्बुप-पु० नि० / पनसे स्थाने पनसो सं० पु. नि / डहुः स्थाने दुहुः सं० / (उ०)-पनसस्तस्य तु न्युब्जकं स्थाने-पनसस्तनु स्यात् कुब्जकं नि०॥ १२१(उ०) मदोत्सवः स्थाने मदोद्भवः पु० नि० महोद्भवः सं०॥ १२३(उ०) सुकोशको स्थाने सुकेशको सं० पु० नि० / कोशाम्बुश्च स्थाने केशाम्बुश्च सं० पु. नि० / सुरक्तकः स्थाने सरक्तकः पु० सुरक्तसः नि० // . १२४(उ०) -म्बुजच्छदा स्थाने -म्बुकच्छदा नि० // १२६(पू०) श्वसनो स्थाने छर्दनो नि०॥ १२७(पू०) -पुत्रः कर्कटको स्थाने - पुत्रकर्कटको नि। विषगन्धो स्थाने विषघातो पु०॥ 128 (पू०) कामुकः स्थाने कामुकं नि० / फुल्लो स्थाने फुल्ली सं० / निमिद्रुमः स्थाने निमीद्रुमः सं० पु० मिसिद्रुमः / नि०॥ १२९(पू० गन्धपुष्पो स्थाने गन्धपुष्यो सं० पु० / -फलोऽम्बुजातः कच्छकाल्यपि स्थाने -फलोऽनुवाकः कच्छकोल्यपि सं० पु. नि० // 130 (पू०) अभ्रपुष्पः स्थाने अभ्रपुष्पं पु०। (उ०) स्यादम्बुवेतसे स्थाने स्यादम्लवेतसे सं०॥ १३१(उ०) तिक्तशाकः स्थाने तिक्तशाकं सं०॥ १३२(उ०) शीधुवृक्षः स्थाने साधुवृक्षः सं० पु. नि०।-रश्मरि- स्थाने -रस्मरि- पु०॥ १३३(उ०) अङ्कोल्लक- स्थाने अङ्कोलक- नि०॥ १३५(उ०) कृष्णबीजो रक्षाबीजो- स्थाने कृष्णवर्णो रक्तबीजो- नि। 136 (पू०)शीतफेनः स्थाने पीतफेनः पु० नि०॥ १३७(पू०)शक्रेष्टः स्थाने शुकेष्टः पु. नि०॥ १३८(पू.) निम्बरकः कामुको स्थाने निम्बकश्च कार्मको नि०। (उ०) वृक्का- स्थाने वृक्षा- सं० पु. वृक्षो- नि०॥ 139 (पू०) सहस्राङ्गी स्थाने सहस्राङ्गः नि० / (उ०)-फलश्च तस्मि- स्थाने -फलश्चाथास्मि- नि० // १४०(पू०) अक्षोटः स्थाने अक्षोटे पु०। गुहाश्रयः स्थाने गुहाशयः नि०। (उ०) पारापते स्थाने पारावा(१व)ते नि० / कृतमालः स्थाने रक्तमालः नि० // 143 (उ०) कुमार- स्थाने कुमारं पु०।। १४४(पू०) पूतिकश्चिरिबि- स्थाने पूतीकश्चिरबिपु. नि. / (उ०)प्रकीर्णः स्थाने प्रकीर्यः नि० / कलिनाशकः स्थाने कलिनाशनः पु. नि० / / १४५(पू०) पूतिकरओ स्थाने पूतीकरओ पु० / घृतपर्णकः स्थाने घृतपूर्णकः पु० // १४६(पू०) षड्यन्थे स्थाने षड्ग्रन्था नि० / हस्तिवारणी स्थाने हस्तिवारुणी पु. नि० // १४७(उ०) रोहेडकः स्थाने रोहडकः नि० / रोचनः स्थाने रोचना नि०॥ 148 (पू.) गोपभद्रिका स्थाने गोपभद्रिकः पु० // १४९(पू.) फलषाण्डवः स्थाने फलषाडवः पु० / (उ०) रक्तबीज- स्थाने दन्तबीज-पु. नि० / जवा स्थाने चपा पु०॥ १५०(पू०) स्याद् धातुपुष्पी बर्हिपुष्प्यग्नि- स्थाने तु धातुपुष्पा बर्हिपुष्पाऽग्नि-पु. तु धातुपुष्पी बहु. पुष्प्यग्नि-नि० / (उ०) ताम्रपुष्पी स्थाने ताम्रपर्णी नि०॥ 151 (पू०) हादा स्थाने हृद्या पु० / (उ०) अश्वमूत्रो कुन्दुरुकी स्थाने अश्वमूर्तिः कुन्दरुकी नि० / -भक्षा महेरणा स्थाने -भक्ष्या महेरुहा पु० नि० // 152 (उ०)दीर्घदण्डो स्थाने दीर्घचन्द्रो पु० / व्यडम्बरः स्थाने व्यडम्बकः नि० // 153 (पू.)-मान आमण्डो स्थाने-मानश्चामण्डो पु० मान आर(?दण्डो टी० // १५४(पू.) -रदण्डो स्थाने -राऽऽदण्डो पु० नि० // १५५(उ०) काम्पिल्यके तु कपिलो स्थाने कम्पिल्लके तु काम्पिल्यो पु० नि० // १५६(पू०) रेचनकः स्थाने रोचनकः नि० / पटोदकः 29