SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 224 प्रथमं परिशिष्टम् / दीपवृक्षः सं० पु. नि. / शारदी स्थाने शारदो नि०॥ ९७(पू०) शिरोरुग् देवविटपी स्थाने शिरोरुर्गेहविटपः नि० / (उ०) सुपर्णकः स्थाने सुवर्णकः सं० नि० // 98 (पू०) शम्याक - स्थाने शम्पाक- नि० / (उ०) -ऽऽरेवतश्चूली स्थाने रेचनशूली सं० पु० रेवतः स्थूलः नि० // ९९(पू०)-शिम्बिका स्थाने-शिविका सं० / (उ०) शारिौरो स्थाने शौरिौरी पु. नि०॥ 100 (पू०)मदासर्जः स्थाने महासजः नि / (उ०) महासालः पीतसालो जीवकः प्रियसालकः स्थाने महाशालः पीतशालो जीवकः प्रियशालकः सं० पु० नि०॥ १०१(पू०)-स्तिष्यः पुष्यो- स्थाने -स्तिष्यपुष्यो- सं० पु० नि० / (उ०) गोमूत्रकोऽधमः स्थाने गोमूत्रगन्धकः नि०॥ १०२(पू०)कषायी स्थाने कषायः नि०। (उ०) कार्शः शालो स्थाने कार्यः शालो सं० पु. कार्यशालो नि०॥ १०३(पू०) देवसाल: स्थाने देवशाकः सं० पु० नि०। -ऽर्जुनाह्वयः स्थाने -ऽर्जुनाभिधः नि०। (उ०) अर्जुनः स्थाने अर्जुने नि०। ककुभः सेव्यः सर्पणो स्थाने ककुभोऽसव्यः सूर्पर्णो सं० ककुभोऽसेव्यः सूर्पणो पु० ककुभः सेव्यः सुवर्णो नि० / श्लोकोऽयं टीकाकृता उपलब्धादर्शानुसारेण पूर्वार्द्ध-उत्तरार्द्धविपर्यासेन व्याख्यातोऽस्तीति तदनुसरणेन तथैव मुद्रितोऽस्ति। किञ्च ग्रन्थारम्भे [श्लोक 2] ग्रन्थकाराचार्यपादविहितप्रसिद्धनामनिर्देश पूर्वकसप्तम्यन्तपाठविधानप्रतिज्ञावलोकनेन प्राचीनासु प्रतिषु उपलब्धोऽयं पाठभेदरूपः श्लोक एव समीचीन आभाति / स चायम्अर्जुने ककुभोऽसव्यः सुपर्णो धूर्तपादपः / देवशाकः शक्रतर्नदीसोंऽर्जनाह्वयः // इति // 104 (उ०) ध्रुवको ध्रवः स्थाने ध्रवसाधनः सं० पु० नि०॥ १०५(पू०) महापत्री स्थाने महापात्रो सं०। बलेसारो स्थाने बलिसारो पु. बलसारो नि / बलप्रदः स्थाने बलप्रभः नि०। (उ०) गोत्रपुष्पो स्थाने गोत्रवृक्षो नि०॥ १०६(पू०) फलः स्थाने फलम् नि०।। १०७(पू०) सिल्हके स्थाने सेलूके सं० सल्लिके पु० सिल्लके नि० ।-पत्रे तु जो- स्थाने - पत्रेऽप्यजो-पु०। (उ०) त्विगुदी स्थाने त्वगदी सं० पु. त्वगादी नि०॥ १०८(पू०)सिद्ध दारु- स्थाने स्निग्धदारु - सं० पु०।(उ०)पलाशिकः स्थाने पलाशिका पु०॥ १०९(पू०) पारिभद्रो स्थाने पारिभद्रे नि० / किटिम किलिमं स्थाने द्रुकलिमं कलिमं पु०।(उ०) देवेन्द्र-स्वर्ग - स्थाने देवद्रः स्वर्ग-नि०॥ ११०(पू०) देव-भद्रेन्द्रात् स्थाने भद्र-देवेन्द्रात् सं० पु०॥ १११(पू०) मधुस्रवः स्थाने मधुश्रवः सं० पु०। (उ०)रोध्रकोष-मधु- स्थाने रोध्रकेऽथ मधु- पु०॥ ११२(पू०) मधुलः स्थाने मधुलिः पु०। वारिजो स्थाने गिरिजो पु० नि०। (उ०) नीरवृक्षो स्थाने तीरवृक्षो सं० पु. नि० / गैरिकाख्यो स्थाने गौरशाको सं० पु० गौरशालो नि० // ११३(पू.) तिन्दुक- स्थाने तिण्डाक- सं० / स्फूर्जन- स्थाने स्फूर्जक- नि० / (उ०) कालसारो रावणो स्थाने कालशाको द्रावणो सं० पु० नि० // ११४(पू०) द्वितीये तिन्दुके स्थाने द्वितीयतिन्दुके सं० पु० नि० / काकतिन्दु- स्थाने कालस्तिन्दु- नि० // ११५(पू०) रोधे लोध्रः स्थाने लोधे रोधः पु० / शाबरः स्थूलवल्कलः स्थाने शाम्बरस्तनुवल्कलः सं० पु. शाबरस्तनुवल्कलः नि० / (उ०) -रोधस्तरुः स्थाने -रोध्रो मैयः सं० पु० / रोधोऽनम्भः नि०॥ ११६(उ०) तिरीटो स्थाने तिरीटी सं० / शशः स्थाने शिशुः सं० पु० नि० // ११७(पू०) स्थूलपत्रो स्थाने स्थूलवल्को सं० नि० स्थूलवक्षो पु० / कृष्णलोधे स्थाने कृष्णरोधे नि०। (उ०) बहुपुटो स्थाने बहुपटो नि० बहुपाटो पु० / मृदुत्वको स्थाने मृदुवल्को नि०।। ११८(पू०)-प्रछत्रपत्रो स्थाने श्चित्रपत्रो पु०॥ 119.
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy