SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रीयनिघण्टुशेषमूलग्रन्थस्य पाठमेदाः / 223 स्थाने विरजाविता नि० // 68 (उ०) कुशाल्मलौ शाल्मलिको स्थाने कुत्सिते शाल्मलौ प्रोक्तो नि० // 69 (पू०) शिंशपायां स्थाने शिशिपायां नि० / (उ०) अगुरु- स्थाने अगरु- सं० / -रन्या तु शिशपा स्थाने -रल्पा तु शिशिपा नि० // 70 (पू०) कुशिशपा स्थाने कुशिशिपा नि० / (उ०) कुवली स्थाने कुवलिः नि० कवली पु० / कोलिः स्थाने केलिः सं० / फलितच्छदा स्थाने फेनिलच्छदा सं० पु. नि. / / 71 (पू.) वज्रशल्यिका स्थाने वज्रशिल्पिका पु० नि० / (उ०) घुट्टा स्थाने घुटा पु० नि० / गोपघोण्टा स्थाने कुहा घोट्टा नि० // 72 (पू०) सक्तुफला स्थाने शकुफला सं० पु० / शिम्बा स्थाने शिम्या पु. शिवा नि० / / 73 (पू.) शिवाऽलोमा स्थाने शिवलोमा नि० / विनाशिनी स्थाने विनाशनी पु० / (उ०) सङ्गरम् स्थाने सङ्गरः सं० साङ्गरः नि० // 74 (पू.) कटकीलकः स्थाने कण्टकीलकः सं० पु. कण्टकीटकःनि० / (उ०) बिन्दुक स्थाने विदुक- पु० / / ७५(पू०) महिषाख्यः स्थाने महिषाक्षः पु० नि० महिषाक्ष्यः सं०। (उ० नक्तञ्चरः स्थाने नक्तचरः पु०। -खलकं स्थाने -खलकः नि० / ७७(पू०) शाकपुष्पो मृदूफलः स्थाने शाक्रपुष्पो मृदुफलः नि० / (उ०) -जन्मागूढपत्रो स्थाने जन्मा तथा पत्रो नि० / / ७८(उ०) किङ्कणिः स्थाने किङ्किणिः सं० केवणिः नि० / -पाद्गोप- स्थाने -पादोप- नि० // 79 (पू०) शलाटुः स्थाने शलापुः सं० / (उ०) महाकपित्थः स्थाने महाकपित्थं नि०॥ ८०(पू०) हृद्यगन्धो स्थाने हृद्यः गन्धो सं० / / ८२(पू०) कल्को हार्यः स्थाने कलिवासः नि०। (उ०) दैन्यो स्थाने दैत्यो पु० दिव्यो सं. दोत्यो नि / बिभेदकः स्थाने विभेदकः सं० पु० // ८३(उ०) पर्वकीटा स्थाने पर्वकाढया नि० // 84 (पू०) तर्कारी स्थाने तकारी सं० / (उ०) गणकारिका स्थाने गणिकारिका सं० पु० नि०॥ ८५(उ०) टुण्टुको स्थाने डुण्डुको सं० दुन्दको नि० / दीर्घवृन्तो नटः कुट- स्थाने दीर्घवृन्तश्चाथ कुट- नि. दीर्घवृन्दो नटः कुट- सं० // ८६(पू०) स्योनाकः स्थाने श्योनाकः नि० शोनाकः सं० / शोनको जम्बूः शुकनाशः स्थाने शोषणो जम्बुः शुकनासः नि० // ८७(पू०) पत्रोर्णो स्थाने पत्तो? सं० पत्तूणो पु० / (उ०) -स्तीक्ष्णगर्भो स्थाने -स्तीक्ष्णगन्धो सं० पु० नि० / / 88 (पू०) विद्ध्य रातिकोऽक्षीवो स्थाने विद्रध्यरातिःकाक्षीवो नि० विद्रध्यरातिः काङ्कीवो पु० विद्रध्यरातिकाक्षीवो सं० / (उ०)दंशो-स्थाने दृशो- नि० / सुभङ्गी स्थाने सुरङ्गी सं० पु० नि० // ८९(उ०) चित्रकृद् स्थाने रथकृद् नि० // 90 पू०) -श्चक्रकारो स्थाने- श्चक्रकरो सं० पु० -श्च कवरो नि० // ९१(उ०) त्रिवृन्तास्यो स्थाने त्रिवृन्ताख्यो नि० / रक्तपुष्पः स्थाने रङ्गपुष्पः सं० पु० / क्षीरश्रेष्ठः समिद्धरः स्थाने क्षारश्रेष्ठः समिद्वरः सं० पु. नि० // 92 (पू.) वातपोषो स्थाने वातपोथो नि० / यशियो स्थाने याज्ञिको सं० पु. नि. / (उ०) शकटाख्यो स्थाने शकटाक्षो सं० पु. नि० // ९३(पू.) नन्दित- स्थाने नन्दिल- सं० / (उ०) कृष्ण- स्थाने कृष्णा नि० // ९४(पू.) गम्भारी स्थाने कम्भारी टी० कज्जला स्थाने कट्फला नि० / (उ०) विहारी कुमुदा हीरा स्थाने विहीरा कुमुदा हारी नि० / हीरा स्थाने वीरा टी० // ९५(पू०) मधुमत्यपि स्थाने मधुपर्ण्यपि नि० / उ०) गुच्छपुष्पः स्थाने गन्धपुष्पः नि० / सुपर्णकः स्थाने सुवर्णकः सं० सवर्णकः नि० // ९६(पू०) दीर्घवृक्षः स्थाने
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy