________________ हेमचन्द्रीयनिघण्टुशेषमूलग्रन्थस्य पाठमेदाः / 227 गोलोमा नि०। भूतवेश्यपि स्थाने भूतकेश्यपि पु० नि० पु१ पु२ // 186 (पू.) नीलिका च सा स्थाने नीलिका सुता पु० नालिका सुता नि०॥ 187 (पू०) भूतवेशी स्थाने भूतकेशी पु० नि / सत्यनामा स्थाने सत्यनाम्नी नि०॥ 188 (पू.) गन्धफली स्थाने गन्धफला पु०। फली स्थाने फला पु०। (उ.) वर्णमेदिनी स्थाने पर्णमेदिनी नि० // 189 (पू०) मधुयष्ट्यां स्थाने मधुरायां नि / -स्तल्लक्षणं स्थाने -तल्लक्षणा नि०। (उ०) नीरजा- स्थाने जलजा- पु० नि० // 190 (पू०) तुरगी कञ्चुका स्थाने तुरङ्गी कम्बुका नि०। (उ०) लोककर्ण्यपि स्थाने कोलकर्ण्यपि पु० नि०॥ 191 (उ०) वृश्चिकाली स्थाने वृश्चिकाला नि०॥ 192 (पू०) उष्ट्रधूमकपुष्पा स्थाने दुग्धवम्यामपुष्पी पुपा० / -पुष्पा स्थाने पुच्छा नि० / -घातनी स्थाने -घातिनी पु०नि० / (उ०) कर्कटशृङ्गयां तु शृङ्गी स्थाने शृङ्गी तु कर्कटशृङ्गयां नि०॥ 193 (पू०) मञ्जीर- स्थाने मञ्जरि-नि० मञ्जरी-पु२ / / 194 (उ०) क्षुद्रा भण्टाकी स्थाने क्षुद्रभण्टाकी पु० नि० // 195 (पू०) विशदा स्थाने विशदः नि. विशिखा पुपा० / (उ०) शृगालिका स्थाने मृगालिका नि० // 196 (पू.) कूष्माण्डी चाश्व-स्थाने भूकूष्माण्ड्य श्व-पु०नि०। (उ०)-ऽपरा स्थाने मता पु०॥ १९७(उ०)ऋक्षगन्धेस्थाने ऋष्यगन्धे-पु०नि० / 198 (पू०) पृष्णिपण्यां स्थाने पृश्निपयां नि० पृष्ठिपयां पु० / पृथक्पर्णी स्थाने पृथुकर्णी पु० / (ट०) शृगालविन्ना स्थाने शृगालवित्ता पु० शृगालवर्णा नि० / कलशिधृतिला स्थाने कलशी घृतिला नि० कलसी घृतेला पु० // 199 (पू.) -यहिपर्णी स्थाने -र्ण्यध्रिपर्णी नि० / (उ०) -गोखुराः स्थाने-कोखुराः पु० // 200 (पू.) षडङ्गो गोकण्टस्त्रिकण्टस्त्रिककण्टकः स्थाने षडङ्गी गोकण्टस्त्रिकण्टस्तु त्रिकस्त्रिकः नि० / -स्त्रिककण्टकः स्थाने -स्त्रिकटस्त्रिकः पु० / (उ०) श्वदंष्ट्रः स्थाने स्वदंष्ट्रा पु० स्वदंष्ट्रः नि० // 201 (पू०) षडन्तो भूक्षुरः स्थाने षडङ्गस्तूक्षुरः नि० / (उ०) शीघ्रोपशल्योपचित्रो-स्थाने शीघ्रा विशल्या च चित्रो- नि० // 202 (उ०) वारुणी गजचिभिटी स्थाने वारुणी चापि चिभिटी नि०॥ 203 (पू०) तु गजस्फुटा स्थाने भुजगस्फटा पु०नि० / (उ०) श्वेतपुष्पी मधुपुष्पी पर्वपुत्री विषौषधी स्थाने श्वेतपुष्पा मधुपुष्पा पर्वपुष्पा विषौषधिः नि० श्वेतपुष्पा मधुपुष्पी पर्वपुष्पी विषौषधी पु० // 204 (पू.)-शल्या स्थाने -शल्यः नि० -शल्यी पु० // 207 (पू०) वृश्ची च दीर्घपत्रः शिलाटकः स्थाने वृश्चीवो दीर्घपत्रः शिलारिका पु० वृश्चीरो दीर्घपत्रा शिलाटिका नि० // 208 (पू०) क्रूरा मण्ड- स्थाने करमण्ड-नि० / (उ०) -वर्षाकेतु- स्थाने -वर्षकेतु-नि०-वर्षः केतु-पु० / 209 (पू.)-लता दुर्मदा लव-स्थाने लता दुर्मना लव- पु. लता कङ्गुनी लव- नि० // 210 (पू०) माषपामामाषा मांसमाषा महासहा स्थाने म षपया सूर्यपर्णी पाण्डुश्चापि महासहा नि० / (उ०) अश्वपुच्छी स्थाने अश्वपुच्छा पु० नि० / सिंहवृन्ता स्थाने सिंहवृत्ता पु० // 211 (पू०) काकमुद्रा स्थाने काकमुद्दा पु० नि / वर्णा स्थाने वन्या नि० पर्णी पु० / (उ०) शिम्बी स्थाने शिवा नि० / ह्रासा रङ्गणी शूर्प- स्थाने ह्रासी रिङ्गिणी सूर्प- पु० ह्रासी रङ्गणी सूर्य-नि० // 212 (पू०) -मामला स्थाने-ममला पु० नि०। बहुपत्री स्थाने बहुपुत्री