________________ सटीके विमोमे [4] एतस्य लोके 'तुस' इति प्रसिद्धिः / . बुसे कडगरः // 40 // // इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे // इति श्रीहेमचन्द्राचार्यविरचितो निघण्टुशेषः समाप्तः॥ बुस्यते-उत्सृज्यते बुसः, स्थादित्वात् कः, पुं-क्लीबलिङ्गः, तत्र / कडन्तिमाद्यन्त्यनेन पशवः कडङ्गरः, "कडेरेवरा-" [ हैमोणादिसू० 445 ] इत्यङ्गरः / एतस्य लोके 'भुस' 'ढूंढा' वा इति प्रसिद्धिः // 401 // 10 // इति श्रीमबृहत्खरतरगच्छे श्रीजिनराजसूरिशिष्यश्रीजयसागरमहो पाध्यायपट्टानुक्रमायातवाचनाचार्यधुर्यश्रीभानुमेरुगणिशिष्यसमस्तप्रशस्तग्रन्थावलीविचक्षणश्रीज्ञानविमलोपाध्यायशिष्यवाचनाचार्यश्रीश्रीवल्लभगणिविरचितायां श्रीहेमचन्द्राचार्यकृतनिघण्टुशेषटीकायां धान्यकाण्डः षष्ठः समाप्तः // 6 // तत्समाप्तौ च समाप्तेयं निघण्टुशेषटीका // // ग्रन्थाग्रम्- 3500 //