________________ प्रथमं परिशिष्टम् / हेमचन्द्रीयनिघण्टुशेषमूलग्रन्थस्य पाठभेदाः। सङ्केताः पु 1- सटीकस्य निघण्टुशेषस्य 76 पत्रात्मिका मुनिश्रीपुण्यविजयस्य सम्पूर्णा प्रतिः / पू 2- सटीकस्य निघण्टुशेषस्य 32 पत्रात्मिका मुनिश्रीपुण्यविजयस्य अपूर्णा प्रतिः / पु०- निघण्टुशेषमूलमात्रस्य टिप्पणीयुता चतुष्पवात्मिका मुनिश्रीपुण्यविजयस्य प्रतिः / सं०- अणहिल्लपुरपत्तनसङ्घवीपाटकान्तर्गतताडपत्रीयज्ञानभण्डारसत्का निघण्टुशेषमूलमात्रस्य पत्र ४तः 14 पत्रपर्यन्ता त्रुटिताऽपूर्णा ताडपत्रीया प्रतिः / नि०- निर्णयसागरमुद्रणालयाधिपतिमुद्रिताभिधानसङ्ग्रहद्वितीयभागान्तर्मुद्रितो. हेमचन्द्रीयो निघण्टुशेषः / पुपा०- पु. आदर्श मार्जनोल्लिखितं पाठान्तरम् / टी०- टीकाकृता टोकायां निर्दिष्टः पाठभेदः / (पू0)- श्लोकस्य पूर्वार्द्धम् / (उ०)- श्लोकस्योत्तरार्द्धम् / - श्लोक ४(उ०) पिण्डपुष्पो स्थाने पिण्डीपुष्पो पु० // ५(पू०) -दोहदः स्थाने -दोहृदः पु०॥ 10 (पू०) कुसुमारोग्यः स्थाने कुसुमारेऽस्य पु०॥ 11 (पू.) दींसहो स्थाने दारूसहो पु० // १३(पू०) कादम्बर्यः स्थाने कदम्बर्यः पु० // १८(उ०) कपीतनः स्थाने कपीतकः पुपा०॥ 19 पू०) स्थाल्यमोघा स्थाने स्थालीमोघा पु० / मोघाशब्दो अमरकोशव्याख्यासुधायामादृतोऽस्ति // २०(पू०) श्वेतपाटला स्थाने प्रवेता पाटला पु० नि० // 21 (पू.) वंशिका स्थाने वंशिकं नि० / (उ०) जौङ्गकमनायजम् स्थाने जोगकमनायजम् पु. योगजमनार्यकम् नि० // २५(पू.) पत्राङ्गं पतङ्गं स्थाने पत्तङ्गं पत्राङ्गं पु० पत्रानं पत्तङ्गं नि० // २६(उ०) सुगन्धिकः स्थाने सुगन्धकः नि० // २८(उ०) अगस्त्ये तु बहुसेनः स्थाने अथागस्त्ये बङ्गसेनः नि० / अत्र बहुसेनःशब्दोपरि तापस इति टिप्पणी पु० / शुकनाशो स्थाने शुकनासो नि० // २९(उ०) -ऽश्वरोहः स्थाने अश्वरोधः नि० // ३०(उ०) तमाले तु कालस्कन्धस्तापि- स्थाने कालस्कन्धस्तमाले स्यात् तापिनि० // ३१(पू०) वस्वाख्यं स्थाने वस्त्राख्यं पु०नि० / रोमसं स्थाने रोमश पु०नि० / (उ०) द्राविणी स्थाने द्राविडी नि० // ३२(उ०) पत्रेला स्थाने भद्रेला नि० // ३३(उ०) कर्पूरे स्याद् घनसारो स्थाने कर्पूरे घनसारः स्याद् नि० / हिमवालुका स्थाने हिमवालुकः पु०नि० // ३४(उ०) कक्कोलके स्थाने कोलके नि. / :