SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 212 सटीके निघण्टुशेषे [ श्लो० ३९१कृष्णे मुद्ने प्रक्रियते प्रवरः / वसन्ते भवो वासन्तः, "भवे" [ सिद्ध० 6.3.123 ] इत्यण् / हरिमन्थाज्जायते हरिमन्थजः / [ शिम्बाऽस्त्यस्य शिम्बिकः, व्रीह्यादित्वादिकः; शिम्बिभिः कायति वा / ] वनमुद्गे तुवरक-निगूढक कुलीमकाः // 391 // खण्डी च वनस्य मुद्गो वनमुद्गः, तत्र / तुवरः-कषायः, स एव तुवरकः / निगूहति स्म निगृढकः। कौ लोयते कुलीमकः, 'कीचक-पेचक-" [ हैमोणादिसू० 33 ] इत्यकान्तो निपात्यते // 391 // खण्डमस्त्यस्य खण्डी / आह च10 मुद्गो वलाटो मङ्गल्यो हरितः शारदोऽपरः / पीतः प्रचेतो वसुको माधवः प्रवरोऽसितः // 15 . वनमुद्गस्तुवरको राजमुद्गस्तु मण्डकः / ] इति / - एते मुद्गविशेषाः / राजमुद्गे तु मकुष्ठक-मयुष्ठको / - मुद्गानां राजा प्रधानत्वाद् राजमुद्गः, राजदन्तादित्वात् पूर्वनिपातः, तत्र / "मकुङ् मण्डने" मयते अनेन मकुष्ठः, मीयतेऽसौ मयुष्ठः, “पष्टैधिठादयः" [ हैमोणादिसू० 166 ] इति ठे निपात्येते उभौ, [ स्वार्थिके के मकुष्ठकः, मयुष्ठकः] / आह च20 मकुष्ठको मयुष्ठः स्यान्निष(?ष्पा)वो वल्लकः स्मृतः / ] इति / एतस्य लोके 'मोठ' इति प्रसिद्धिः / गोधूमे सुमनः गुध्यति-परिवेष्टयति गोधूमः, "कुथि-गुधेरूमः" [ हैमोणादिसू० 353 ] 25 इति ऊमः; गां धुनाति वा, “विलि-भिलि-" [ हैमोणादिसू० 340] इत्यादिना 1 'कुलीनकाः' अभिधानचिन्तामणौ तत्स्वोपज्ञटीकायां च // 2 खण्डिको नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy