SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 10 342] - चतुर्थः शाककाण्डः / 185 सप्तलायां बहुफेना सातला विमेला मता // 340 // सारी मरालिका दीप्ता फेना चर्मकसा यवा। सपति-समवैति सप्तला, “मुरलोरल-" [हैमोणादिसू० 474 ] इत्यले निपात्यते, तस्याम् / बहवः फेनाभा बिन्दवोऽस्याः बहुफेना / सातं सुखं लाति सातला, "कचित्' [सिद्ध 0 5.1.171] इति डः। विगतो मलोऽस्या विमला // 340 // 5 ___ सारयति सारी। मरालिका(? ली)-हंसी, सैव मरालिका / अत एव दीप्ता / फेनाभा बिन्दवः सन्त्यस्यां फेना। चर्मणि कसा अस्याः चर्मकसा / यूयते यवा / आह च-- सातला सप्तला सारी विपुला विमलाऽमला / बहुफेना चर्मकसा फेना दीप्ता रसालिका // [धन्व० वर्ग 1 श्लो० 238 ] इति / एतस्या लोके 'साथरि' इति प्रसिद्धिः / प्रसारण्यां चारुपी भद्रपर्णी प्रतानिका // 341 // भद्रबला भद्रलता भद्रकाली महाबला। सारणा सरणा सुप्रसरा राजबला च सा // 342 // 15 प्रसार्यतेऽनया प्रसारणी, “करणा-ऽऽधारे" [ सिद्ध 0 5.3.129 ] इत्यनट, तस्याम् / चारूणि पर्णान्यस्याः चारुपी / भद्राणि पर्णान्यस्याः भद्रपर्णी / प्रतानोऽस्त्यस्याः प्रतानिका, “अतोऽनेकस्वरात्" [ सिद्ध 0 7.2.6 ] इतीकः // 341 // भद्रं बलमस्या भद्रबला / [ भद्रा चासौ लता च ] भद्रलता / भद्रा चासौ काली च भद्रकाली। महद्वलमस्या महाबला / सारयति सारणा। सरतीव अम्भः 20 सङ्कोचाद् निवर्तते गमनया सरणा / “सरणी' इति युक्तः पाठः' इति क्षीरस्वामी। शोभनः प्रसरोऽस्याः सुप्रसरा / राजरूपा-मुख्या बला-बलकृद् राजबला / आह च प्रसारणी सुप्रसरा सरणी सारणी च सा / चारुपी राजबला भद्रपर्णी प्रतानिका // [ धन्व० वर्ग 1 श्लो० 289 ] इति / 25 एतस्या लोके 'प्रसारणी' इति प्रसिद्धिः // 342 // -- 1 बिन्दुलामली नि० // 2 चर्माकसा नि० // 3 सारणी सुप्रसारा च राजबला च साऽपि च नि०॥ 24
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy