SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ 10 335 ] तृतीयो लताकाण्डः। 181 पद्मबीजे तु पद्माख्यं पद्मकर्कटिकेत्यपि // 334 // पमानां बीजं पद्मबीजम् , तत्र / पद्ममित्याख्याऽस्य पद्माख्यम् / पद्मानां कर्कटी पद्मकर्कटी, स्वार्थिक के पद्मकर्कटिका / आह च --- - पद्मबीजं तु गालोड्यं पद्माहं पद्मकर्कटी / [धन्व० वर्ग 4 श्लो० 159 ] इति / एतस्य लोके 'गंठ' इति प्रसिद्धिः // 334 // वारिपां तु पानीया पृष्ठगा कुम्भिका हठः। वारि पिपर्ति वारिपी, “चिक्कण-कुक्कण-" [ हैमोणादिसू०१९०] इत्यणे निपात्यते, तस्याम् / पीयते पानीया / पृष्ठं गच्छति पृष्ठगा / कुम्भोऽस्त्यस्याः कुम्भिका, “अतोऽनेकस्वरात्" [सिद्ध० 7.2.6] इतीकः / / "कुम्भीको वारिपर्णः स्यात्" / [ ] इत्येके / "हठ बलात्कारे" हठति हठः, अच् / यदाह-- "हठोऽम्बुपर्यो प्रसभे" [ हैमानेका० श्लो० 124 ] इति / 'ऊंगा' नाम शाकम् / 'शूषा' इत्येके / जलशूके जलनीली नीली शैवाल-शैवले // 335 // // इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे . तृतीयो लताकाण्डः // जलस्य शूकमिव जलशूकम् , पुं-क्लीबलिङ्गः, तत्र / जलं नीलयति जलनीली, अण् प्रत्ययः ; “णील वर्णे" नीलति नीली, अच् , गौरादित्वाद् ङीः; नीलवर्णा वा / शेते अम्भसि शैवालम् शैवलम् , “शीङस्तलक्-पाल-वालण्-वलण्-वलाः" [हैमो- 20 णादिसू० 501] इत्यनेन वालणू-वलण्प्रत्ययौ / शेवालमिति तु शेपालेत्यस्य जपादित्वाद् वत्वे साधु / शेवलं शेपालं शैवलं च नीलिकाख्येयम् // 335 // // इति श्रीमद्धृहत्खरतरगच्छे श्रीजिनराजसूरिशिष्यश्रीजयसागरमहोपाध्यायपट्टानुक्रमवाचनाचार्यधुर्यश्रीभानुमेरुगणिशिष्यसमस्तप्रशस्तग्रन्थावलीविचक्षणश्रीज्ञानविमलोपाध्यायशिष्य वाचनाचार्यश्रीश्रीवल्लभगणिविरचितायां श्रीहेमचन्द्राचार्यकृतनिघण्टुशेषटीकायां लताकाण्डः . तृतीयः समाप्तः // 3 // 15
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy