________________ 321] तृतीयो लताकाण्डः। 173 न्यस्याः मधुपर्णी / जीवनाद् जीवन्ती, "हहि नन्दि-जीवि-प्राणिभ्यष्टिदाशिषि" [हैमोणादिसू० 220 ] इति आशिषि टिदन्तः / अमृतस्य वल्ली अमृतवल्ली / आह च गुडुच्यमृतवल्ली च छिन्ना छिन्नरुहाऽमृता / छिन्नोद्भवाऽमृतलता धरा वत्सादनी स्मृता / / सैवोक्ता सोमवल्ली च कुण्डली चक्रलक्षणा / जीवन्ती मधुपर्णी च तन्त्रिका देवनिर्मिता // वयस्था कुण्डली सौम्या विशल्याऽमृतसम्भवा / पिण्डाऽमृता बहुच्छिन्ना सा चोक्ता कन्दरोहिणी / / रसायनी कृत्तरुहा स्वरदा ज्वरनाशनी / [धन्व० वर्ग 1 श्लो० 1-4 ] मधुपर्णी दाहहरा भिषजां च निवेदिता / द्वितीया स्वर्णजीवन्ती तैलपर्णी च कथ्यते // घुणप्रियाऽतिसारनी [ ] इति / एतस्या लोके 'गुडूची' इत्येव प्रसिद्धिः // 319 // देवताडे देवताली वृत्तकोशो गरागरी / 15 जीमूतकस्तालकश्च वेण्याविषघातिनी // 320 // देवानां ताडो देवताडः, तत्र / देवानां ताली देवताली / वृत्तः कोशोऽस्य वृत्तकोशः। गरं-विषम् आगिरति गरागरी, मूषकविषन्नत्वात् , स्त्रीलिङ्गः। जीवति जीमूतः “जीवेर्मश्च" [ हैमोणादिसू० 216 ] इत्यूतः मश्चान्तादेशः, स्वार्थिके के जीमूतकः / ताड्यते ताडः, ऋफिडादित्वाल्लत्वे तालः, स्वार्थिके के 20 तालकः / वेणीव वेणी / आखुविषं घातयति आखुविषघातिनी / आह च जीमूतको देवताडो वृत्तकोशो गरागरी / प्रोक्ताऽऽखुविषहा वेणी देवताडी च ताडकः // धन्व० वर्ग 1 श्लो० 173 ] इति / एतस्य लोके 'देवदाली' इति प्रसिद्धिः // 320 // कोशातक्यां कृष्णच्छत्रा जाली घोषा सुतिक्तिका / मृदङ्गफलिका क्ष्वेडा घण्टाली कृतवेधना // 321 // 1 देवदाली वृत्तकोशा नि० // 2 कृतच्छत्रा नि० // 3 रक्तवेधना नि० //