SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 172 सटीक निघण्टुशेषे [ग्लो० ३१८लङ्गति लागली, “नहि-लङ्गेर्दीर्घश्च" [ हैमोणादिसू० 466 ] इत्यलः; लाङ्गल इव भेदनाद् वा, तस्याम् / हलो विद्यतेऽस्याः हलिनी / नन्दति नन्दा / विगतं शल्यमस्या द्रावकत्वाद् विशल्या; "शल गतौ” विशलति वा, “स्था-छा-मा-" [ हैमो णादिसू०३५६ ] इति यः / गर्भ पातयति गर्भपातनी। नास्ति अन्तोऽस्या 5 अनन्ता / अग्नेरिव मुखमस्या अग्निमुखी सोढुमशक्यत्वात् / अग्निशिखेत्येके / यदाह स्याल्लाङ्गलिक्यग्निशिखा [ अमर० का० 2 वर्ग 4 श्लो० 118 ] इति / सीरस्य-हलस्य इयं सैरी, भेदनात् , "तस्येदम्" [ सिद्ध 0 6.3.160 ] इत्यण् / दुष्टानि पुष्पाण्यस्याः दुष्पुष्पी / कलिं-कलहं करोति कलिकारी, स्वार्थिके के कलिकारिका / आह च -- 10 कलिकारी तु हलिनी विशल्या गर्भपातनी। लाङ्गल्यग्निमुखी सैरी दीप्ताऽनन्तेन्द्रपुष्पिका // [धन्व० वर्ग 4 श्लो० 9] इति / एतस्या लोके 'राडागारी' इति प्रसिद्धिः // 317 // गुडूच्याममृता सोमवल्ली वत्सादनी धरा। छिन्नोद्भवा छिन्नरुहा विषन्नी देवनिर्मिता // 318 // विशल्या कुण्डली लम्बा तन्त्रिका चक्रलक्षणा / देव्यनन्ता मधुपर्णी जीवन्त्यमृतवल्ल्यपि // 319 // गुडति -रक्षति [कर्फ] गुडूची, “गुडेरूचट्" [ हैमोणादिसू० 120 ] इत्यूचद् , तस्याम् / नास्ति मृतमस्या अमृता / सोमस्य वल्ली सोमवल्ली / वत्सानामदनं 29 वत्सादनी / धरति रसं धरा, अच् / छिन्ना सती उद्भवति-प्रकटीभवति छिन्नो द्भवा / छिन्ना सती रोहति छिन्नरुहा, "नाम्युपान्त्य-" [सिद्ध 0 5.1.54 ] इति कः / विषं हन्ति विषनी, “अचित्ते टक्" [सिद्ध 0 5.1.83 ] इति टक् / देवैर्निर्मिता देवनिर्मिता॥३१८॥ विगतं शल्यमस्या विशल्या / “कुडुङ् दाहे" कुण्डते कुण्डली, "मृदि-कन्दि-" 25 [हैमोणादिसू० 465 ] इत्यलः, गौरादित्वाद् ङीः / “लबुड् अवस्रंसने च" चका राच्छब्दे, लम्बते लम्बा / तन्त्रयते-धारयत्यायुस्तन्त्रिका, णके आप् / चक्रैर्लक्ष्यते चक्रलक्षणा / दीव्यति देवी / नास्ति अन्तोऽस्या अनन्ता। मधूनि पर्णा 1 ली छन्ना त° नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy