SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 174 सटीके निघण्टुशेषे [श्लो० 322* धामार्गवः पीतपुष्पो महाजाली महाफली / कर्कोटकी कोशफलो राजकोशातकीति च // 322 / / "अत सातत्यगमने” कोशमतति-गच्छति कोशातकी, गौरादित्वाद् ङीः, तस्याम् / कृष्णं छत्रमस्याः कृष्णच्छत्रा / जालोऽस्यास्ति जाली / “घुष शब्दे" 5 घोषति घोषा। सुतरां तिक्ता सुतिक्ता, के सुतिक्तिका / मृदङ्गाकाराणि फलान्यस्या मृदङ्गफली, के मृदङ्गफलिका / श्वेडते श्वेडा / घण्टामलति घण्टाली / कृतं वेधनमनया कृतवेधना // 321 // धाम इयर्ति धामार्गवः, “कैरव-भैरव-" [ हैमोणादिसू० 519 ] इत्यवे निपात्यते / पीतानि पुष्पाण्यस्य पीतपुष्पः / महांश्चासौ जाली च महाजाली 10 जलवितानः / महान्ति फलान्यस्या महाफली, “असम्-भखा-ऽजिनैक-शण-पिण्डात् फलात्" [ सिद्ध० 2.4.57 ] इति ङीः / करोति कर्कोटः, “कपोट-बकोट-" [ हैमोणादिसू० 161 ] इत्योटे निपात्यते, के कर्कोटकी / कोशे–मध्ये फलान्यस्य कोशफलः। राज्ञी चासौ कोशातकी च राजकोशातकी / आह च कोशातकी कृतच्छिद्रा जालिनी कृतवेधना / / क्ष्वेडा सुतिक्ता घण्टाली मृदङ्गफलिका मता // [धन्व० वर्ग 1 श्लो० 192 ] इति / तथा च-- धामार्गवः कोशफलो राजकोशातकी तथा / कर्कोटकी पीतपुष्पी महाजाली तथोच्यते // [धन्व० वर्ग 1 श्लो० 189 ] इति / एतस्या लोके 'कडूई' 'विसाली' 'घींसोडी' इति प्रसिद्धिः // 322 // हस्तिकोशातकी त्वैभी विशाला कर्कटच्छदा। हस्तिनः कोशातकी हस्तिकोशातकी / 'तुः' इति पुनरर्थेऽत्र / इभस्येयं ऐभी, "तस्येदम्" [ सिद्ध 0 6.3.160 ] इत्यण् / विशाला विस्तीर्णा / कर्कट25 स्येव च्छदोऽस्याः कर्केटच्छदा। क्षीरिण्यां स्यात् पटुपर्णी धर्षणी पीतदुग्धिका // 323 // फेनक्षीरा हेमक्षीरा पीतक्षीरा करीषिणी। हेमाह्वया हेमशिखा हैमवती हिमावती // 324 // 1 महाजला महाफला नि० // 2 °फला राज° नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy