SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 312] तृतीयो लताकाण्डः। आत्मानं रक्षति आत्मरक्षा / विशाला महाफलत्वात् / “त्रपौषि लजायाम्" त्रपते इव त्रपुसी, “त्रपेरुसः" [ हैमोणादिसू०५७८ ] इत्युसः, विधानसामर्थ्यात् षत्वाभावः / 'तुबु अर्दने" तुम्ब्यतेऽनया तुम्बसी, “फनस-तामरसादयः" [हैमोणादिसू० 573 ] इत्यसे निपात्यते / आह च अन्येन्द्रवारुणी प्रोक्ता विशाला तु महाफला / आत्मरक्षा चित्रफला तुम्बसी त्रपुसी च सा // श्वेतपुष्पा मृगाक्षी च मृगेर्वारुम॑गादनी / हस्तिदन्ती नागदन्ती वारुणी गजचिर्भिटी / [ धन्व० वर्ग 1 श्लो० 250, 252 ] इति / वचायामुग्रगन्धोग्रा जटिला शतपर्विका // 31 // इक्षुकर्णिका गोलोमी लोमशा भूतनाशनी / वक्त्यनया वचा, वाक्पाटवकृत् , भिदादित्वादङ्, तस्याम् / उग्रो गन्धोऽस्या उग्रगन्धा / उच्यतेऽनया ओषति-दहति जिह्वामिति वा उग्रा, "खुर-क्षुर-" [हैमो. णादिसू० 396] इति रे निपात्यते / जटाः सन्त्यस्या जटिला, "काला-जटा-घाटात् क्षेपे" [सिद्ध 0 7.2.23] इतीलः / शतं-बहूनि पर्वाण्यस्याः शतपर्विका // 311 // 15 इक्षुरिव कर्णः-पत्रमस्या इक्षुकर्णी, "पाक-कर्ण-पर्ण-" [सिद्ध 0 2.4.55] इति ङीः, के इक्षुकणिका / गोरिव लोमान्यस्याः गोलोमी, पृषोदरादित्वात् / लोमानि श्यति लोमशा / भूतानि नाशयति भूतनाशनी / / एतस्या लोके 'वज' इति प्रसिद्धिः / अन्या श्वेतवचा मेध्या षड्ग्रन्था हैमवत्यपि // 312 // 30 'अन्या' अपरा श्वेता चासौ वचा च श्वेतवचा / मेधायां साध्वी मेध्या, "तत्र साधौ” [सिद्ध 0 7.1.15] इति यः / षड् ग्रन्थयः-पर्वाण्यस्याः षड्ग्रन्था। हिमवत इयं हैमवती, "तस्येदम्” [सिद्ध 0 6.3.160] इत्यण् / श्वेतवचेयम् / आह च वचोग्रगन्धा गोलोमी षड्यन्था जटिला तथा / जटिला शतपर्वाऽन्या लोमशा हैमवत्यपि // [ धन्व० वर्ग 2 श्लो० 6 ] इति // 312 // 1 सूतनाशनी नि०॥ 25
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy