________________ 297 तृतीयो लताकाण्डः। पाठायां श्रेयसी पापचेलिका 'विद्धकर्णिका / वृकतिक्ता वैनतिक्ता प्राचीना स्थापनी वृकी // 294 // एकाष्ठीला रसाऽम्बष्ठाऽम्बष्ठकी वृकदन्तिका। पाठ्यते पाठा, तस्याम् / अतिशयेन प्रशस्या श्रेयसी, “गुणाङ्गाद्वेष्ठेयसू' [ सिद्ध० 7.3.9 ] इति ईयसौ प्रत्यये "प्रशस्यस्य श्रः” [ सिद्ध० 7.4.34 ] 5 इति श्रादेशः / पापा चासौ चेली च पापचेली, वृकीत्वात् , “निन्धं कुत्सनैरपापाथैः” [ सिद्ध 0 3.1.100 ] इति समासः, स्वार्थिक के पापचेलिका। बिछौ कर्णी यया सा विद्धकर्णी, शास्त्रे श्रूयमाणत्वात् , स्वार्थिके के विद्धकर्णिका / वृक इव तिक्तरसा वृकतिक्ता / वने तिक्तरसा बनतिक्ता / प्राचि भवा माचीना। स्थाप्यते स्थापनी, बस्तिकोपयोग्या / "कुकि वृकि आदाने" वर्कते 10 वृकी, 'नाम्युपान्त्य-" [ सिद्ध 0 5.1.54 ] इति कः / वृणातीति वा, “विचिपुषि-" [ हैमोणादिसू० 22 ] इति कित् कः // 29 // एकः अष्ठील: मज्जा अस्या एकाष्ठीला। रस्यते रसा। अमति अम्बष्ठा / "पष्ठैधिठादयः" [ हैमोणादिसू० 166 ] इति ठे निपात्यते, "कीचक-पेचक-" [ हैमोणादिसू० 33.] इत्यके निपातनाद् अम्बष्ठकी। वृकस्य इव दन्ता अस्या वृकदन्ती 15 के वृकदन्तिका। आह च पाठाऽम्बष्ठाऽम्बष्ठकी च प्राचीना पापचेलिका। वृकतिक्ता वनतिक्ता पापिका स्थापनी वृकी // [धन्व० वर्ग 1 श्लो० 70 ] इति / एतस्या लोके 'पाठ' इति प्रसिद्धिः / शतावयाँ बहुसुता पीवरीन्दीवरी वरी // 295 // शतमूली शतपदी शतवीर्या मधुस्रवा / नारायणी द्वीशत्रुर्वीपिकाऽभीरुपत्रिका // 296 // महापुरुषदत्तोर्ध्वकण्टका वरकण्टका / सहस्रबीर्या तुङ्गिन्यभीरुः संवरणीत्यपि // 297 // 25 शतेन आवृणोति शतावरी, तस्याम् / बहुधा सुवति बहुसुता, "मुसि-तनितुसेर्दीर्घश्च वा" [ हैमोणादिसू० 203 ] इति कित् तः प्रत्ययः / पीयते पीवरी, 1 वृद्धकर्णिका नि० // 2 वरतिक्ता नि० // 3 शतमूला नि० // 4 द्विपिशत्रु° नि० / / 20 21