SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 291 ] द्वितीयो गुल्मकाण्डः। 159 ___ महती चासौ मेदा च महामेदा, तस्याम् / वसूनां छिद्रमस्या वसुच्छिद्रा / देवश्चासौ मणिश्च देवमणिः / वसति वसुः, "भृ-मृ-तृ-त्सरि-" [ हैमोणादिसू. 716 ] इत्युः / आह च मेदा ज्ञेया मणिच्छिद्रा माल्यवर्णाऽधराऽपि च / महामेदा देवमणिर्वसुच्छिद्रा प्रकीर्तिता // [धन्व० वर्ग० 1 श्लो० 127] इति / मेदाविशेषोऽयम् / अनयोर्लोके 'मेद' इति प्रसिद्भिः // 291 // // इति श्रीमबृहत्खरतरगच्छे श्रीजिनराजसूरिशिष्यश्रीजयसागर महोपाध्यायपट्टानुक्रमायातवाचनाचार्य श्रीभानुमेरुगणिशिष्यसमस्त- प्रशस्तग्रन्थावलि विचक्षणश्रीज्ञानविमलोपाध्यायशिष्यवाचनाचार्यश्रीश्रीवल्लभगणिविरचितायां श्रीहेमचन्द्राचार्यकृतनिघण्टुशेषटीकायां गुल्मकाण्डो द्वितीयः समाप्तः // 2 // . 15
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy