________________ 2631 द्वितीयो गुल्मकाण्डः। 143 एतस्या लोके 'गोभी' इति प्रसिद्भिः // 259 // बलायां शीतपाकी स्याद् भंद्रादन्योदनाह्वया / वाटी वाटयालकः(१ लिका) वाटयपुष्पिका खरयष्टिका // 260 // काष्ठिका समराह्वा च समाङ्गा च महोदरी। "बल प्राणन-धान्यावरोधयोः” बलन्त्यनया बला, बलकृत्त्वात् , तस्याम् / शीतेन , पाकोऽस्याः शीतपाकी, “पाक-कर्ण-पर्ण-" [सिद्ध 0 2.4.55 ] इति ङीः / भद्रमदनमस्या भद्रादनी / ओदनस्य आह्वयोऽस्याः ओदनाहया / "वट वेष्टने" वट्यते वाटी / वटति वट्यते वा वाट्याली, “चात्वाल-कङ्काल-" [ हैमोणादिसू० 480] इत्याले निपात्यते, [ के वाटयालिका] / यच्चन्द्रनन्दनः-- बला भद्रौदनी हृद्या तथा वाट्यालकः 10 ] इति / वाटय–वेष्टनीयं पुष्पमस्याः वाट्यपुष्पिका / खरा यष्टिरस्याः खरयष्टिका // 26 // काष्ठमस्त्यस्याः काष्ठिका, “अतोऽनेकस्वरात्" [ सिद्ध० 7. 2. 6 ] इतीकः / समर इत्याह्वाऽस्याः समराहा। सममङ्गमस्याः समाङ्गा / महद् उदरं-मध्य- 1: मस्याः महोदरी / आह च बला भदादनी वाटी समाङ्गा खरयष्टिका / महासमाङ्गौदनिका शीतपाक्योदनाह्वया // [धन्व० वर्ग 1 श्लो० 280 ] इति / एतस्या लोके 'बला' इत्येव प्रसिद्धिः। महाबलायां बलिका पुष्पिका पीतपुष्पिका // 26 // देवसहा सहदेवाऽतिबला वाटयपुष्पिका / ऋष्यप्रोक्ता ऋक्षगन्धा कङ्कता वर्षेपुष्पिका // 262 // वाटयायनी भूरिबला तिष्या वीर्या बृहद्वला / महागन्धा गन्धवल्ली मङ्गल्या च प्रसाधनी / / 263 // 1 भद्रोदन्योदनाह्वया / वाट्यालकस्तथा वाट्य नि० // 2 बाह्यपुष्पिका नि० // 3 ऋष्य 21,