SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 24 सलीके तिम्रण्टुझे [ग्लो० २५५मधुन इव गन्धोऽस्या मधुगन्धा / शङ्खस्य आह्वाऽस्याः शङ्खाहा / शङ्खचद् मालतेशोभते इत्येवंशीला शङ्खमालिनी // 254 // __ धूसर।णि छदनानि अस्याः धूसरच्छदना / श्वेतानि पुष्पाण्यस्याः श्वेतपुष्पी / वने विलसति इत्येवंशीला बनविलासिनी / आह च शङ्खपुष्पी कम्बुपुष्पी शङ्खाहा शङ्खमालिनी / किरीटी शङ्खकुसुमा मेध्या वनविलासिनी // [ धन्व० वर्ग 4 श्लो० 113 ] इति / एतस्या लोके 'शंखाहूली' इति प्रसिद्धिः / कचूरे द्राविडः काल्यो वेधाग्यो गन्धमूलकः // 255 / / 10 कृन्तति त्वग्दोषं करः, “सिन्दूर-कर्नूर-" [ हैमोणादिसू० 430 ] इत्यूरे निपात्यते, तत्र / द्रावयति द्राविडः, “विहड-कहोड-" [हैमोणादिसू० 172 ] इत्यडे निपात्यते / “कल्यकारी काल्यः" इति क्षीरस्वामी / वेधे अग्र्यः-श्रेष्ठो वेधाग्यः / गन्धयुक्तं मूलमस्य गन्धमूलः, गन्धो मूले अस्येति वा, के गन्धमूलकः / आह त्र क—रको गन्धमूलो द्राविडः काल्य एव च / वेधमुख्यो दुर्लभश्च कस्यचित् सम्मता शटी / [धन्व० वर्ग 3 श्लो० 94 ] इति / अमरोऽपि ___ कर्चुरको द्राविडकः काल्यको वेधमुख्यकः / [ का० 2 वर्ग 4 श्लो० 135] इति / एतस्य लोके 'कचूर' इति प्रसिद्धिः // 255 // अजमोदायां तु मोचा मयूरो लोचमस्तकः / खराश्वा कारवी बस्तगन्धा हस्तिमयूरकः // 256 / दीप्यो वल्ली ब्रह्मदर्भो लोचमर्कट इत्यपि / अजवन्मोदः-गन्धोऽस्याः अजमोदा, तस्याम् / मुञ्चति मोचा, लिहादि25 त्वादच् / मीनाति अग्निमान्य मयूरः, "मी-मसि-" [ हैमोणादिसू० 427 ] इत्यूरः / लोच्यते लुच्यते का मस्तकोऽस्य बर्बराकारत्वाद् लोचमस्तकः / खरमश्नुते खराश्चा, 20
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy