SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 231] द्वितीयो गुल्मकाण्डः। 127 वानीरे जातं वानीरजम् / पारिषु-तोयाशयेषु भवति पारिभव्यम् , “भव्य-गेय-" [सिद्ध 0 5. 1. 7] इति साधुः / कुरौ भवं कौरव्यम्, पृषोदरादित्वात् / व्याधेर्नामास्य व्याधिनामकम् / यदमरः व्याधिः कुष्ठं पारिभव्यं व्याप्यं पाकलमुत्पलम् / वाप्यं वानीरजं रामं कौबेरं पारिभव्यकम् // का० 2 वर्ग 4 श्लो० 126] इति / तथा च कुष्ठं रोगो गदो व्याधिरुत्पलं पाकलं रुजा / कुष्ठनामानि / लोके तु 'उपलोठ' इति प्रसिद्धिः // 230 // 10 हीबेरोदीच्य वज्राणि पिङ्गमाचमनं कंचम् // 23 // "वाड्रङ् आप्लावे' वाडते वालम , ऋफिडादित्वाद् डस्य लः; वलति वा, “वा ज्वलादि-" [सिद्ध 0 5.1.62] इति णः, स्वार्थिके के वालकम् , पुं-क्लीबलिङ्गः, तत्र / / 'जल केशाख्यम्' इति जल-केशयोराख्या-नामाऽस्य जलाख्यं केशाख्यं च, तेन / नीरं वारीत्यादि, केश इत्यादि / बर्हते-वर्धते बहिष्ठम् , “पठेधिठादयः” [ हैमोणादिसू० 166] इति ठे निपात्यते / दीर्घाणि रोमाण्यस्य दीर्घरोमकम् / जिहेतीव हीबेरम् , “शतेरादयः” [हैमोणादिसू० 432 ] इति केरे निपात्यते / उदीचि भवं उदीच्यम् / “वज गतौ” वजति वज्रम् , “भी-वृधि-'' [हैमोणादिसू० 387] इति रः, पुं-क्लीबलिङ्गः / पीयते पिङ्गम् , “स्फुलि-कलि-" हैमोणादिसू० 102] इतीङ्गक् / 30 "चमू अदने" आचम्यते आचमनम् / “कचि बन्धने" कचते कचम् , अच् / आहामरः वालं हीबेर-बर्हिष्ठोदीच्यं केशा-ऽम्बुनाम च / [ का० 2 वर्ग 4 श्लो० 122 ] इति / तथा च--- 5 वालकं वारि तोयं च हीबेरं जलमम्बु च / केशं वज्रमुदीच्यं च पिङ्गमाचमनं कचम् // [ धन्व० वर्ग 1 श्लो० 47 ] इति / 1 रुचम् नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy