SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 124 सटीके निघण्टुशेषे [प्रलो. 2 आपीता राक्षसी गौरी भूतघ्नी देवदुन्दुभिः // धन्व० वर्ग० 4 श्लो० 50 ] इति / ___ तुलसीनामानि / लोके तु 'तुलछी'' इति प्रसिद्धिः / फणिज्जके मरिचकः खरपत्रोऽल्पपत्रकः // 224 // मरूबको मरुबको जम्भीरो मारुतः फणी / फणाभवर्णत्वाद् देश्यः फणिज्जकः, तत्र / म्रियते अनेन मरिचः, “मृ-त्रपिभ्यामिचः" [ हैमोणादिसू० 117] इति इचः प्रत्ययः, स्वार्थिके के मरिचका / खराणि पत्राण्यस्य खरपत्रः / अल्पं-तुच्छं पत्रमस्य अल्पपत्रः, के अल्पपत्रकः // 224 // 10 मरौ बक इव मरूबकः, पृषोदरादित्वाद् दीर्घः; पक्षे मरुबकः / “जमू अदने" जम्यते जम्भीरः, “जम्भीरा-ऽऽभीर-" [ हैमोणादिसू० 422] इत्तीरे निपात्यते / जम्बीरोऽपि / मरुदेव मारुतः, प्रज्ञादित्वादण् / फणाः सन्त्यस्य फणी / 'आह च जम्बीरः खरपत्रश्च फणी चोक्तः फणिज्जकः / मरूबको मरुबको मरुन्मरिचकस्तथा // [धन्व० वर्ग 4 श्लोक० 52] इति / श्रीयमाणायां त्रायन्ती कृतत्राणाऽद्रिसानुजा // 225 / / वार्षिकं बदरा घृष्टिाराही बलभद्रिका / 30 त्रायते त्रायमाणा, तस्याम् / “आत्मनेपदमनित्यम्" इति न्यायात् शतृप्रत्यये त्रायन्ती / कृतं त्राणमनया कृतत्राणा। अदिसानो जाता अद्रिसानुजा // 225 // वर्षासु भवं वार्षिकम् / 'बद स्थैर्य' बदति बदरा. "ऋच्छि-चटि-वटि-" [हैमोणादिसू० 397] इत्यरः / घृष्यतेऽनया घृष्टिः, “स्त्रियां क्तिः" [ सिद्ध० 5.3.91] इति क्तिः / वराहस्येयं वाराही, "तस्येदम्" [ सिद्ध 0 6.3. 160 ] इयण / 10 ज्जके प्रस्थपुष्पः खरपत्रोऽत्रपत्रकः नि०॥ 2 त्रायन्ती त्रायमाणायां कृतत्राणाशिघ्रसानुजा नि // 3 °वा "सुत्राणा नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy