SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 10 सटीके निघण्टुशेषे [प्रलो० २१२भूम्यामलक्योमामला बहुपत्री वितुन्नकः / तामलक्यज्झटाऽज्झाटा तालिका च तमालिनी // 212 // भूमेरामलकी भूम्यामलकी, तस्याम् / आमलते आमला, आमलकीत्वात् / बहूनि पत्राण्यस्या बहुपत्री। वितुद्यते वितुन्नः के वितुन्नकः / ताम्यति ताम5 लकी, "कीचक-पेचक-" [ हैमोणादिसू० 33 ] इत्यके निपात्यते / अत्-आश्चर्य कारी झटा-सङ्घातोऽस्या अज्झटा / “आश्चयकारिसङ्घाता" इति क्षीरस्वामी / अत्आश्चर्ये, अद्भुतवद् झाटः-सङ्घातोऽस्त्यस्या अज्झाटा, अभ्रादित्वादः / ताडयति मालास्ताली, ड-लयोरैक्यात् , स्वार्थिक के तालिका / तमालाः सन्त्यस्याः तमालिनी। आह च तामलक्युत्तमा ताली तमालं तु तमालिनी / वितुन्नकस्त्वज्झटा च झाटा साऽऽमलकीति च // 1 [धन्व वर्ग 3 श्लो० 84 ] इति / भूम्यामलकीनामानि / लोके तु 'भुइंआमली' इति प्रसिद्धिः // 212 // हरिद्रायां वर्णवती काश्चनी वरवर्णिनी। 15 निशाख्या रजनिगौरी पीतिका मेहघातिनी // 213 // वेश्या विटप्रिया पिङ्गा हरिता च तरिङ्गणी। हरि-पीतवर्णं द्राति-गच्छति हरिद्रा, तस्याम् / वर्णो विद्यतेऽस्या वर्णवती। काञ्चनवर्णत्वात् काञ्चनी. वर्णेन पीतेयम् / वरो वर्णोऽस्त्यस्या वरवर्णिनी / निशाया आख्या अस्या निशाख्या, रात्रिपर्यायेत्यर्थः / “रञ्जी रागे" रज्य ते अनया 20 रजनिः, "रजेः कित्" [हैमोणादिसू० 681] इति किदनिः / गौरी वर्णेन / पीतो वर्णोऽस्त्यस्याः पीतिका, “अतोऽनेकस्वरात्" [ सिद्ध 0 7. 2. 6 ] इतीकः / ___वेश्येव वेश्या / अत एव विटानां प्रिया विटप्रिया / पिङ्गा हरिता च वर्णेन / तरङ्गाः सन्त्यस्यां तरङ्गिणी / आह च25 हरिद्रा पीतिका पिङ्गा रजनी रञ्जनी निशा / गौरी वर्णवती पीता हरिता वरवर्णिनी // 2 "अथ वितुन्नकः // झटाऽमलाऽज्झटा ताली शिवा तामलकीति च / "इत्यमरः [का०२ वर्ग श्लो० 126-27] // 3 या पीता तथा हट्टविलासिनी / नि० // 4-5 पिण्डा प्रतौ पाठः //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy