________________ 208 ] ____ 115 115 शुण्ठी, महौषधं विश्वा नागरं विश्वभेषजम् / विश्वौषधं शृङ्गबेरं कटुभङ्गं तथाऽऽर्दकम् // [धन्व० वर्ग० 2 श्लो० 82 ] इति / पुनर्नवायर्या वृश्ची च दीर्घपत्रः शिलाटकः / विशाखः क्षुद्रवर्षाभूः कटिल्लः प्रावृषायणी // 207 // शोफघ्नी च पुनर्नवेव पुनर्नवा, विशेषत्वात् / “ओत्स्चोत् छेदने" दन्त्योपान्त्योऽयम् “सस्य श-पौ” [सिद्ध० 1.3. 61] इति शे “ग्रह-वस्च-" [ सिद्ध० 4. 1. 84 ] इति य्वृति वृश्चति वृश्ची / दीर्घाणि पत्राण्यस्य दीर्घपत्रः / शिलामटति शिलाटकः / 10 विशाखति-व्याप्नोति विशाखः, अच् / क्षुद्रश्चासौ वर्षाभूश्च क्षुद्रवर्षाभूः / कटति-गच्छति कटिल्लः, “भिल्ला-ऽच्छभल्ल" [ हैमोणादिसू० 464 ] इति ले निपात्यते / प्रावृषि भवा प्रावृषायणी // 207 // शोफं हन्ति शोफन्नी, टक् / आह च पुनर्नवा विशाखश्च कटिल्लः शशिलाटकः / वृश्ची च क्षुद्रवर्षामूर्दीघ पत्र: कटिल्लकः // [धन्व० वर्ग 1 श्लो० 274] इति / तथा चाऽमरः पुनर्नवा तु शोफनी [ का० 2 वर्ग 4 श्लो० 149 ] इति / पुननेवानामानि / लोके तु 'साटहडा' इति प्रसिद्धिः / / अपरा त्वेषा बैरा मण्डलपत्रकः। श्वेतमूला महावर्षाभूवर्षों केतुरित्यपि // 208 // 'तुः' पुनरर्थे / 'एषा' पुनर्नवा 'अपरा' अन्या कृन्तति क्रूरा, “कृतेः क्रू-कृच्छ्रौ च" [ हैमोणादिसू० 395 ) इति सूत्रेण “कृतैत् छेदने” इत्यस्माद् रः प्रत्ययोऽस्य 35 मूलमस्याः श्वेतमूला / महतां चासौ वर्षाभूश्च महावर्षाभूः / वर्षाणां केतुरिव वर्षाकेतुः। आह च 1 वृश्वीरो दीर्घपत्रा शिलाटिका नि० // 2 करमण्ड° नि० // 3 deg वर्षकेतु * नि० //