________________ 10 200] द्वितीयो गुल्मकाण्डः। 111 पृथक्पणी / “लगु गतौ” लङ्गति लागली, “नहि-लङ्गेर्दीर्घश्च" [ हैमोणादिसू० 466] इत्यालः / क्रोष्टोरिव पुच्छमस्याः क्रोप्टुपुच्छी, के क्रोष्टुपुच्छिका / अत एव क्रोष्टुभिर्विन्ना दत्तेव क्रोष्टुविन्ना इत्यपि / शृगालैर्विन्ना-दत्तेव शृगालविन्ना / कलशिः गगरीव / धृतिलत्वाद् धृति लाति धृतिला, "क्वचित्' [ सिद्ध० 5. 1. 171 ] इति डंः। धावति-प्रसरति धावनी, “य्वसि-रसि-" [ हैमोणादिसू० 261] / इत्यादिवचनादनः / 'गुहौग् संवरणे" गृहति रसं गुहा, “तुदादि-विषि-गुहिभ्यः कित्" [ हैमोणादिसू० 5] इति किदः // 198 // / सिंहस्येव पुच्छमस्याः सिंहपुच्छी / लोकोक्त्या सिंहपुच्छकः / चित्राणि पर्णान्यस्याः चित्रपर्णी / अहे:-बुध्नादारभ्य पर्णान्यस्याः अंहिपर्णी। तिलवत् स्निग्धानि पर्णान्यस्याः तिलपर्णी / आह च - पृष्णि(?श्नि)पर्णी पृथक्पर्णी चित्रपण्यहिपर्णिका // क्रोष्टुविन्ना सिंहपुच्छी कलशिर्धावनी गुहा / / [अमर० का० 2 वर्ग 4 श्लो० 92-93 ] इति / तथा च पृष्णि(नि)पर्णी पृथक्पर्णी कलशिर्धावनी गुहा / शृगालविन्ना धृतिला पर्णी क्रोष्टुकपुच्छिका // ब्रह्मपर्गीति विख्याता वृष्णित्वा [द्] विष्णुपर्णिका / ] इति / पृष्णिपर्णीनामानि / '* लोके तु 'पीठवनी' इति प्रसिद्धिः / गोक्षुरे स्थलशृङ्गाट-वनशृङ्गाट-गोखुराः // 199 // कण्टी घडङ्गो गोकण्टस्त्रिकण्टस्त्रिककण्टकः / इक्षुगन्धा व्यालदंष्ट्रः श्वदंष्ट्रः स्वादुकण्टकः // 20 // पलङ्कषा कण्टफल: बडन्तो भूक्षुरः क्षुरः / गाः क्षुरति-व्यथयति गोक्षुरः, तत्र / स्थलस्य शृङ्गाटः स्थलशृङ्गमटति वा स्थलशृङ्गाटः। वनस्य शृङ्गाटो वनशृङ्गाटः। गवां खुरो वेधकत्वाद् गोखुरः॥१९९॥ 25 1. पु 2 प्रतिः * फुल्लिका चिहं याबदेव लिखिता वर्तते / अग्रेऽपूर्णेति / 2 षडङ्गो गोकण्टस्त्रिकण्टस्तु त्रिकस्त्रिकः / नि० // 3 षडङ्गस्तूक्षुरः नि० // 20