SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ __ [ द्वितीयो गुल्मकाण्डः ] ॥अर्हम् // अथ द्वितीयं गुल्मकाण्डं व्याख्यायते सिन्दुवारे चे निर्गुण्डी सिन्दुको नीलसिन्दुकः / शीतसहेन्द्रसुरसाविन्द्राणी सिन्दुवारिका // 184 // स्यन्दते सिन्दुवारः, "द्वार-शृङ्गार-" [हैमोणादिसू० 411] इत्यारे निपात्यते ; "स्यन्दं वृणोति सिन्दुवारः, पृषोदरादित्वात्" इति क्षीरस्वामी, तत्र / निष्क्रान्ता गुण्डाद्-वेष्टनाद् निर्गुण्डी। निर्गुण्ठीत्यपि। “स्यन्दौङ् स्रवणे” अन्तस्थीयमध्योऽयम् , निपात्यते, स्वार्थिके के सिन्दुकः / नीलश्चासौ सिन्दुकश्च नीलसिन्दुकः। शीतं 10 सहते शीतसहः / इन्द्रस्य सुरसः-दिव्य इत्यर्थः इन्द्रसुरसः / अत एव इन्द्रोऽपि अनिति अनया इन्द्राणी / सिन्दुं वृणोति सिन्दुवारिका, णके आप् / आह च-- सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारिका / / नीलपुष्पः शीतसहो निर्गुण्डी नीलसिन्दुकः // ] इति / अन्योऽपि अथ सिन्दुकः / सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि // अमर० का० 2 व० 4. श्लो० 68] इति / एतस्य लोके 'निर्गुण्डी' इति प्रसिद्भिः // 184 // सा नीला वनशेफालो सुपुष्पा नीलमञ्जरी। 'सा' निर्गुण्डी 'नीला' नीलवर्णा वनस्य शेफाली वनशेफाली / शोभनानि पुष्पाण्यस्याः सुपुष्पा / नीलवर्णा मञ्जर्योऽस्या नीलमञ्जरी / 1 तु नि० // 2 नीलसन्धिकः / शीतसहा च सुरसा चेन्द्राणी सिन्दुवारकः ॥१८४॥नि०॥
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy