SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सटीके निघण्टुशेषे . [श्लो० १७४किदभः / विशेषेण ईरयति वीरः / श्रीविद्यतेऽस्य श्रीमान् / वृषभस्य नामान्यस्य वृषभनामकः, तेन वृषादयोऽपि / धुरं वहति पूर्वहः / गवां पतिः गोपतिः / शृङ्गाणि सन्ति अस्य शृङ्गी / बध्नाति बन्धुरः, “वाश्यसि-" [ हैमोणादिसू० 423 ] इत्युरः / पृथिव्याः पतिः पृथिवीपतिः / आह च ऋषभो धूवहो धीरो मातृको वृषभो वृषः / विषाणी ककुदीन्द्राक्षो बन्धुरो गोपतिः स्मृतः // ] इति / एतस्य लोके 'ऋषभु' इति प्रसिद्धिः // 173 // ऋद्धौ सिद्धियुगं योग्यं रथाङ्ग मङ्गलं वसु / 10 , ऋषिसृष्टा सुखं लक्ष्मीवृद्धेरप्याह्वया अमी // 174 // "ऋधौट वृद्धौ” ऋध्नोति ऋद्धिः, क्तिप्रत्ययः / सिध्यति अस्याः सिद्धिः, क्तिप्रत्ययान्तः / युज्यते अनेन युगम्, “वर्षादयः क्लीबे" [ सिद्ध० 5.3.29 ] इति साधुः / योजनीय योग्यम्, “शक्ताहे कृत्याश्च" [सिद्ध 0 5.4.35] इति ध्यण् / योगे साधु वा, "तत्र साधौ' [ सिद्ध 0 7.1.15 ] इति यः / रथस्य अङ्गं रथाङ्गम् / 15 "मगु गतौ" मङ्गति मङ्गलम्, "मृदि-कन्दि-" [हैमोणादिसू० 465 ] इत्यलः / वसत्यत्र वसु, "भृ-मृ-तृ-त्सरि" [ हैमोणादिसू० 716 ] इत्युः / ऋषिभिः सृष्टा ऋषिसृष्टा / सुखयति सुखम् / लक्ष्यते लक्ष्मीः , “लक्षेर्मोऽन्तश्च" [ हैमोणादिसू० 715 ] इति ईः। 'वृद्धेरप्याह्वया अमी' 'वृद्धः' ओषधविशेषस्यापि ऋद्धयादीनि नामानि ज्ञेयानि / आह च ऋद्धिर्वद्धिः सुखं सिद्धी रथाङ्गं मङ्गलं वसु / ऋषिसृष्टा युग योग्य लक्ष्मीः सर्वजनप्रिया // ] इति / ऋद्धि-वृद्धयोर्नामानि / अनयोलोंके 'ऋद्धि वृद्धि' इति प्रसिद्भिः // 174 // पद्मके मालकः पोतरक्तश्चारुश्च सुप्रभः। . 25. सुरभिः शीतवीर्यश्च पाटलः पीतवर्णकः // 17 // 1 ०लं तथा / ऋषिसृष्टसुखं नि० // 2 पीतो रक्तश्चरुसरुश्यवः / सुमनः शीत० नि०॥
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy