SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रथमो वृक्षकाण्डः। स्पृक्कानामानि / लोके 'पीक' इति प्रसिद्धिः // 171 // विडङ्गे केरला-ऽमोघा तण्डुलश्चित्रतण्डुला। भस्मकः कृमिहा जन्तुघातको मृगगामिनी // 172 // “विड् आक्रोशे” विडति विडङ्गम्, “विडि-विलि-" [हैमोणादिसू० 101 ] इति किदङ्गः; विलङ्गति वा, ड-लयोरैक्यमत्र, पुं-क्लीबलिङ्गोऽयम् , स्त्रियां निघण्टुः, / तत्र / किरति-क्षिपति केरला, “मुरलोरल-विरल-केरल-" [ हैमोणादिसू० 474 ] इत्यले निपात्यते / न मोघा अमोघा / "तडुङ् ताडने" तण्ड्यते तण्डुलः, “हृषिवृति-चटि-पटि-" [ हैमोणादिसू० 485] इत्युलः / चित्रास्तण्डुला अस्याः चित्र भस्मकं भस्मलग्ने(रोगे)स्याद् विडङ्ग-कलधौतयोः / [विश्वलोचन कतृतीय श्लो० 129] इति / - कृमीन् हन्ति कृमिहा / अत एव जन्तून् घातयति जन्तुघातकः। मृगं गच्छतीत्येवंशीला मृगगामिनी / आह च- अथो वेल्लममोघा चित्रतण्डुला / 15 [अमर० का० 2 वर्ग 4 श्लो० 106 ] इति / धन्वन्तरिरपि विडङ्गा जन्तुहन्त्री च कृमिघ्नी चित्रतण्डुला / तण्डुलः कृमिहाऽमोघा केरला मृगगामिनी // .] इति / 20 एतस्य लोके ‘विडंग' इति प्रसिद्धिः // 172 // इन्द्राक्षे ऋषभो वीरः श्रीमान् वृषभनामकः / धर्वहो गोपतिः शृङ्गी बन्धुरः पृथिवीपतिः // 173 // इन्द्रवद् अक्षाण्यस्माद् इन्द्राक्षः; इन्द्रवद् अक्ष्णोति वा, तत्र / "ऋषैत् गतौ" ऋषति ऋषभः, "ऋषि-वृषि-लुसिभ्यः कित्" [हैमोणादिसू० 331 ] इति 25 1 तन्दुलः कृष्णतन्दुलः / वेल्लकः कृमिहा नि० // 2 धूधुरो गो° नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy